________________
290
रविणिम्गयाउ अह दटुं ताओ रमणीओ । जंपति मंतिपमुहा किमिमा पायालकनाओ? ॥५४॥ किंवा सुरंगणामो पायालं पासिऊण कयचोज्जा । निम्गच्छंति इमाओ, एवं जंपति जा ताव ॥५५॥ नीहरिओ नरनाहो हरिव्व गिरिकंदराओ दररहिओ । दळूण हटतुट्टा ते तं पणमंति देवि च ॥५६॥ पभणंति नाह ! देवीहरणं नाऊण तुम्ह पयमूलं । जा अणुसरिमो ता नेय पिच्छिमो देवपाएवि ॥५७॥ देवीए अबहरणं वीसरियं तो अदंसणे तुम्ह । किंकायव्यविमूढा जा चिट्ठामो विगयचिट्ठा ॥५८॥आरक्खिएणवत्तो आगंतुं साहियं जहुत्तरओ। केणवि गयणचरेणं निज्जइ देवी पलबमाणा ॥५९॥ तो तदंसियमग्गेण निम्गया मोतियाइवत्यूणि। उड़द कुटुंकेहिं पेच्छंता आगया इत्थ ॥६०॥ पुरओ य अहिन्नाणं न पिच्छिमो दिणयरस्स उदएवि । थक्का इहेब चुना तो दिहूँ तुम्ह पयकमलं ॥६१॥ देवीवि इत्य दीसइ ता कह अचन्मयं इमं जायं । को वा एसो पुरिसो दीसइ इह बद्धओ नाम ? ॥६२।। तो तेर्सि नरजल्पन्ति मन्त्रिप्रमुखाः किमिमाः पातालकन्याः ! ॥५४॥ किंवा सुराङ्गनाः पातालं दृष्ट्वा कृताश्चर्याः । निर्गच्छन्तीमाः, एवं जल्पन्ति | यावत्तावत् ॥५५॥ निःसृतो नरनाथो हरिरिव मिरिकन्दरातो दररहितः । दृष्ट्वा हृष्टतुष्टास्ते तं प्रणमन्ति देवी च ॥५६॥ प्रमणन्ति नाथ ! देवहिरणं ज्ञात्वा युष्माकं पादमूलम् । यावदनुसरामस्तावन्नैव पश्यामो देवपादानपि ॥१७॥ देव्या अपहरणं विस्मृतं ततोऽदर्शने युष्माकम् । किंकर्तव्यविमूढा यावत्तिष्ठामो विगतचेष्टाः ॥५८॥ आरक्षिकेण तत आगत्य कथितं यथोत्तरतः । केनापि गगनचरेण नीयते देवी प्रलपन्ती ॥१९॥ ततस्तद्दर्शितमार्गेण निर्गता मौक्तिकादिवस्तूनि । ऊर्ध्व क्रुष्टाकैः पश्यन्त आगता अत्र ॥६०॥ पुरतश्चामिज्ञानं न पश्यामो दिनकरस्योदयेऽपि । स्थिता इहैव विषण्णास्ततो दृष्टं युष्माकं पादकमलम् ॥११॥ देव्यप्यत्र दृश्यते तस्मात् कथमत्यद्भुतमिदं जातम् । को वैष
प्रथम
Sain Education
For Personal & Private Use Only
Alinelibrary.org