________________
289
सु०क०
उन्क
Hiपाडिवि धराए । तं पच्छामुहबाई बंधइ तकणयसुत्तेण ॥४५॥ अह तं दहचोरं बद्ध सव्वाउ ताउ रमणीओ । हरिसभरनिन्भरुन्भि११९२ नबहलपुलयाओ जायाओ ॥४६॥ दंसंति विविहभावे वियारबहुलाओ कामनडियाओ। गादपि हु धम्मिलं छोडेवि पुणोवि बंधति
॥४७॥ तो सजिवि कामिणि मणि हरिसिय, न नियाल्लहमिलणुक्करिसिय । पररमणीयणविहुणिय रायह, दंसहि नेहरसोकर रायह | ॥४८॥ अवहीरिऊण ताओ देवि आलवइ जाव किर राया । तो आयन्नइ हयहिसियाई गयगज्जियाई च ॥४९॥ तं सोउं नरनाहो सविम्हओ ठाइ भणइ तो देवी । आणिज्जतीए मए अणेगहा पलवियं मग्गे ॥५०॥ विक्खिरियाई तह मुत्तियाई मुद्दा य रयणरुइराओ। तो तेहिं चिंधेहिं मह अणुमग्गेण तुम्ह बलं ॥५१॥ आगयमेयं मन्ने तुहविरहदवानलेण डझंतं । निव्वाविजउ तुरियं नियसंगमअमयसेएण ॥५२॥ तो ताओ रमणीओ अग्गे काउं तहेव देवि च । तह गहियबद्धचोरो कमओ नीहरइ नरनाहो ॥५३॥ वडकुत्थरदान्मुखबाहुं बध्नाति तत्कनकसूत्रेण ॥४५॥ अथ तं दृष्ट्वा चौरं बद्धं सर्वास्ता रमण्यः । हर्षभरनिर्भरोद्भिन्नबहलपुलका जाताः ॥४६॥दर्श| यन्ति विविधभावान् विकारबहुलाः कामनटिताः। गाढमपि खलु धम्मिलं छोटयित्वा पुनरपि बध्नन्ति ॥४७॥ ततः सर्वा अपि कामिन्यो। | मनसि हर्षिताः, ननु निजवल्लभमेलनोत्कर्षिताः । पररमणीजनविधुनितं राजानं, दर्शयन्त्यः स्नेहरसोत्करं राजन्ते ॥४८॥ अवीर्य ता देवीमालपति यावकिल राजा । तत आकर्णयति हयहेषितानि गजगर्जितानि च ॥४९॥ तत् श्रुत्वा नरनाथः सविस्मयस्तिष्ठति भणति ततो देवी । आनीयमानया मयाऽनेकधा प्रलपितं मागें ॥५०॥ विकीर्णानि तथा मौक्तिकानि मुद्राश्च रत्नखचिराः । ततस्तैश्चिममानु| मागणे युष्माकं बलम् ॥११॥ आगतमेतद् मन्ये त्वद्विरहदवानलेन दयमानम् । निर्वाप्यतां त्वरितं निजसंगमामृतसेकेन ॥५२॥ ततस्ता रमणीर कृत्वा तवैव देवी च । तथा गृहीतबद्धचौरः क्रमतो निःसरति नरनाथः ।।१३।। वटकोटरद्वारविनिर्गता बब दृष्ट्वा । ता रमणीः
न्सन
१९२
in Education
in
For Personal & Private Use Only
jainelibrary.org