________________
Cw.
Base
288 रे पुरिसाहम! खग्मं उम्मीरसि उपरि इत्यीणं १ ॥३६॥ ता कत्थ जासि इन्हि रायविरुद्धाई करिवि कम्माई । मोतुं इमं पलायसु अह सज्जो होसु जुज्झम्मि ॥३७ इय तव्वयणं सोऊण चिंतियं तेण पुरिसचोरेण । एरिसअइगृढगिहे कहमित्य समागओ एसो ? ॥३८॥ | अह तेण निवो भणिओ पाव ! पविडोममावरोहम्मि । केणवि किं दुक्खेणं निविनोजीवियासाए ? ॥३९॥ मज्झ करवालधाराजलतित्थे | निव्ववेसि अप्पाणं । किंव कुविओ कयंतो देइ चवेडं कबोलम्मि १॥४०॥ ता तुह अज्ज कयंतो कुविओ नहु इत्य निग्गमोवाओ। सूयारसालपडिओ ससउन्च तुमं विणस्सिहसि ॥४१॥ तो भणिओ सो रना चोरो भणिऊण मज्झ तं वज्झो । तं विवरीयं जायं ससहिवि लउडया गहिया ॥४२॥ तो तं रन्नो वयणं सोउं कोवानलेण पज्जलिओ। सो पिंगच्छो चोरो पहाविओ रायसंमुहओ ।। ४३॥ अइरुटेणं तेणवि घल्लियो तिक्खखम्गगुरुवाओ। रायाचि दक्खयाए तं वंचिय गहिय वाहाए॥४४॥ उद्दालेउ खग्गं पायपहारेण पलायस्वाथ सज्जो भव युद्धे ॥३७॥ इति तद्वचनं श्रुत्वा चिन्तितं तेन पुरुषचौरेण । ईदृशातिगूढगृहे कथमत्र समागत एषः १ ॥३८॥ अथ तेन नृपो भणितः पाप! प्रविष्टो ममावरोधे । केनापि किं दुःखेन निर्विण्णो जीविताशायाम् ॥३९॥ मम करवालधाराजलतीर्थे निर्वापय स्यात्मानम् । किंवा कुपितः कृतान्तो ददाति चपेटां कपोले ? ॥४०॥ तस्मात्तवाद्य कृतान्तः कुपितो नैवात्र निर्गमोपायः । सूदकारशालापतितः शशक इव त्वं विनश्यसि ॥४१॥ ततो मणितः स राज्ञा चौरो भणित्वा मम त्वं वध्यः । तद्विपरीतं जातं शशकैरपि लकुटिका गृहीता ॥४२॥ ततस्तदाज्ञो वचनं श्रुत्वा कोपानलेन प्रज्वलितः । स पिङ्गाक्षश्चौरः प्रधावितो राजसंमुखतः ॥४३॥ अतिरुष्टेन तेनापि घटितस्तीक्ष्णखङ्गगुरुवातः । राजापि दक्षतया तं वञ्चयित्वा गृहीत्वा बाहौ ॥४४॥ उद्दाल्य खड्गं पादप्रहारेण पातयित्वा धरायाम् । तं पश्चा
१५. महिलाया ।
For Personal & Private Use Only
Nodeinelibrary.org