SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 297 सु०क० तु०च०॥ ।१९ एकाओ करुणसरे गायति रुयंति अन्नाओ?॥२७॥ भणियं सीए एवं पायालगिहं भणिजए सुहय ! एयस्स सामियो पुण पिंगच्छो नाम चोरुत्ति॥२८॥ सोवि अईव पयंडो दुजेओ खेयरासुराणपि । नियभुयालेण मुसिऊण आणए पवरवत्थूणि ॥२९॥ तह जाउ जाउ रमयंति नियमणं ताउ ताउ रमणीओ । आणेऊणं मिल्लइ इहई पायालभवणम्मि ॥३०॥ चिट्ठइ संतावितो जुबइजणं दिणमणिम्मि उइयम्मि । राईए पुण बाहिं नीहरि मुसइ परलोयं ॥३१॥ तम्मि य बाहिम्मि गए जइ कत्यइ जाइ काइ नीहरिगं । तं तत्थ गयं जाणइ तत्तो आणइ विडंबइ य ॥३२॥ तो चिंतइ पुहइबई एसो सो जेण पट्टणं मुसियं । महतणयं, ता इन्हि पिच्छामि इमस्स माहप्पं ॥३३॥ इय एवं चिंतंतस्स तस्स तत्येव थेववेलाए । सो पिंगच्छो चोरो समागओ खम्गवम्गकरो ॥३४॥ रणरंगमल्लरायस्स अम्गमहिसि महंतसद्देण । पुकारितं खग्गं उग्गीरिय भायमाणो य॥३५॥ असहमा नरवइणासो चोरो हकिउं इस भणिओ। न्याः ! ॥२७॥ मणितं तयैतत् पातालगृहं भण्यते सुभग ! । एतस्य स्वामी पुनः पिङ्गाक्षो नाम चौर हाते ॥२८॥ सोऽप्यतीव प्रचण्डो | दुर्जेयः खेचरासुराणामपि । निजमुजबलेन मुषित्वाऽऽनयति प्रवरवस्तूनि ॥२९॥ तथा या या रमयन्ति निजमनस्तास्ता रमणीः । आनीय मुञ्चतीह पातालभवने ॥३०॥ तिष्ठति संतापयन् युवतिजनं दिनमणावुदिते । रात्रौ पुनर्बहिनिःसृत्य मुष्णाति पुरलोकम् ॥३१॥ तस्मिंश्य | बहिर्गते यदि क्वचिघाति काचिनिःसृत्य । तां तत्र गतां जानाति तत आनयति विडम्बयति च ॥३२॥ ततश्चिन्तयति पृथिवीपतिरेष स येन पत्तनं मुषितम् । मदीयं, तस्मादिदानी पश्याम्यस्य माहात्म्यम् ॥३३॥ इत्येवं चिन्तयतस्तस्य तत्रैव स्तोकवेलया । स पिङ्गाक्षश्चौरः समागतः खगवर्गकरः ॥३४॥ रणरङ्गमल्लराजस्याग्रमहिषी महाशब्देन । पूकुर्वन्ती खगमुदीर्य भेषयंश्च ॥३५॥ अथ सहसा नरपतिना स चौरो हयित्वेदं मणितः । रे पुरुषाधम ! खड्गमुद्गृणास्युपरि स्त्रीणाम् ! ॥३६॥ तस्मात् क यासीदानी राजविरुद्धानि कृत्वा कर्माणि । मुक्त्वेमां R१९१ Jain Education a l For Personal & Private Use Only Finelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy