________________
286
तस्स नासाए || १८|| तत्य पविद्धो तो तयणुसारओ कोत्यरं पलोएइ । जा ताब तम्मि निर्माणइ आलावे विविहभंगीहि ॥ १९॥ रमणीणं सुइहए, बचतो तयणुसारओ तत्तो । पेच्छ वरपासायं रयणुजोइयदिसावलयं ||२०|| तस्स भवणस्स दारम्मि पक्सिमाणेण राइणा दिट्ठा। एगा पवरा तरुणी वियडनियंना विसालच्छी ॥२१॥ आहरणमणिमऊहोहरंजिया जियअणंगपाणपिया । तीइवि दिडो राया नयणाण महसवंदितो ||२२|| निज्जियअणंगरूवं रायं दद्द्गुण तत्थ सा जुबई । चिचलिहियब्ब निरु थंभियव्व यका स्वणं एकं ।। २३ ।। तो किच्छेणं कहकहवि तीए वयणाओ निग्गया बाया । हा रमजिलोयणानंद ! कत्य तं आगओ इत्य १ ॥२४॥ ता गच्छ गच्छ तुरियं जाव न अज्जवि स पर पाविद्धो । जस्स इमो पासाओ दिनविसाओ य अम्हाणं ||२५|| रणरंगमलराया पुच्छ तं बालियं इमं भवणं । कस्स तणयं स को वा चिट्ठा कह संपयं कहसु १ ||२६|| एयाओ कस्स व संतियाड नवजोन्वणाउ रमणीओ । घनसारपरिमलस्तस्य नासायाम् ॥ १८ ॥ तत्र प्रविष्टस्ततस्तदनुसारतः कोटरं प्रकोकयति । यावत् तावत्तस्मिन् शृणोत्यालापान् विविधमति|भिः ||१९|| रमणीनां श्रुतिसुखदान्, वजंस्तदनुसारतस्ततः । पश्यति वरप्रसादं रत्नोद्योतितदिग्वल्यम् ॥ २० ॥ तस्य भवनस्य द्वारे प्रविशता राज्ञा दृष्टा । एका प्रवरा तरुणी विततनितम्बा विशालाक्षी ॥२१॥ आभरणमणिमयूखौघरञ्जिता जितानङ्गमाणप्रिया । तयापि दृष्टो राजा नयनयोर्महोत्सवं ददत् ॥ २२॥ निर्जितानङ्गरूपं राजानं दृष्ट्रा तत्र सा युवतिः । चित्रलिखितेव निश्चितं स्तम्मितेव स्थिता क्षणमेकम् ॥ २३ ॥ ततः कृच्छ्रेण कथं कथमपि तस्या बदनाद् निर्गता वाक् । हा रमणीलोचनानन्द ! क्व त्वमागतोऽत्र ! ||२४|| तस्माद् गच्छ गच्छ त्वरितं यावन्नाद्यापि स एति पापिष्ठः । यस्यायं प्रासादो दत्तविषादश्चास्माकम् ||२५|| रणरङ्गमल्लराजः पृच्छति तां बालिकामिदं भवनम् । कस्य संबन्धि स को वा तिष्ठति कथं सांप्रतं कथय ! ॥ २६ ॥ एताः कस्य वा सत्का नवयौवना रमण्यः । एकाः करुणस्वरं गायन्ति रुदन्त्य
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org