SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ मु०० सु०का १९01 285 ॥९॥ ता कि अगोयरो तुम तकरो नरवरेण इय भणिए । सो भगइ देव ! एयं किमन्नहा अहमुविक्खेमि ? ॥१०॥ गयणेणं आगंतुं बहुजणउप्पाइणिजमवि वत्यु । एगागीवि हु घेत्तुं गच्छइ सो प्रति उप्पइउं ॥११॥ इय एवं पपणतम्मि तम्मि केणावि भणियमज्जेव । तं मिण्हसु इय सोउं राया परिभावए एवं ॥१२॥ दिव्या भासा एसा न अग्रहा होइ ता अहं नणं । कयउज्जमो लहिस्सं अजं चिय त महाचोरं ॥१३॥ भणइ य पुरणहाणे नियदुत्यं मज्झ परिकहतेहिं । कायव्वं कयमित्तो मह चिंता इत्थ कज्जम्मि ॥१४॥ इय भणिउं सम्माणिय विसजए नरवरो नयरलोयं । चिंतइ य दिव्ववयण 'अज्जं चिय गिण्डसुतओ य॥१५॥ पञ्चासण्णे नूणं होयव्वं तस्स संनिवेसेणं । वंचिय परियणमित्तो निसि नीसरिओ असिसहाओ ॥१६॥ तो मणसीकयउत्तरदिसिस्स से अत्ति भइरवा वामा । किलकिलिया मग्गेण तेणं चिय तो पयट्टोसो ॥१७॥ अह जा गाउयदुर्ग गंतुंबडविडविणो ठिओ हिटा । तो कत्थूरियघणसारपरिमलो शिकवदनं पश्यति नृपो भणति प्रणम्य सोऽपि । सर्वमेव सत्यामिदं यज्जसति पुरजनो देव ! ॥९॥ तदा किमगोचरस्तव तस्करो नरवरेणेति भणिते । स भणति देव ! एतं किमन्ययाऽहमुपेक्षे ! ॥१०॥ गगनेनागत्य बहुजनोत्पाटनीयमपि वस्तु । एकाक्यपि.खल गृहीत्वा गच्छति स झटित्युत्पत्य ॥११॥ इत्येवं प्रमणति तस्मिन् केनापि मणितमबैन । तं गृहाणेति श्रुत्वा राजा परिभावयत्येवम् ॥१२॥ दिव्या भाषेषा नान्यथा भवति तस्मादह नूनम् । कृतोचमो उपत्येऽथैव तं महाचौरम् ॥१३॥ मणति च पुरप्रधानानि निनदौस्थ्यं मां परिकथयद्भिः । कर्तव्यं कृतमितो मम चिन्तात्र कायें ॥१॥ इति मणित्वा समान्य विसृजति नरवरो नगरलोकम् । चिन्तयति र दिव्यवचनं 'अद्यैव गृहाण' ततश्च ॥१५॥ प्रत्यासन्ने नूनं भवितव्यं तस्य संनिवेशेन । पचयित्वा परिजनमितो निशि निःसृतोऽसिसहायः ॥१६॥ ततो मनसिकृतोत्तरदिशस्तस्य झटिति | भैरवी वामा । किलकिलिता मार्गेण सेनैव ततः प्रवृत्तः सः ॥१७॥ अथ बावत्कोशद्विकं गत्वा वरविपिनः स्थितोऽत्रः । ततः कस्तूरिका ॥॥१९॥ Main Educat onal For Personal & Private Use Only Mw.ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy