________________
Jain Educatio
284
1
निक्करुणो जो जीवे अइभारारोवणेण पीडेइ । सो इह पेच्चभवेसुवि सुलसो इव लहइ दुक्खाई ॥ १॥ तथाहि । निवभवणपवरनाहि उयारपायारनेमिपरिथरियं । भरहरहचकभूयं नयरं नामेण चकपुरं ||२|| तम्मि रणरंगमल्लो राया निञ्चपि चायदुल्ललिओ । लीलाविलासकलिया ललिया नामेण तस्स पिया || ३ || तत्थत्थि सुलससेट्ठी निवपुरदिट्टी सया अहम्मिट्टी । अइनिविडमिच्छदिट्टी गयतुट्ठी कमलदलदिट्ठी ||४|| सव्र्व्वसुवि कज्जेसुं नरवइणो नियमणंत्र निब्भिच्चो । भिच्चो मित्तं मंती समगं चिय सुयइ भुजइ य ||५|| अह अन्नया नरिंदो अत्थाणसहाए चिट्ठए जाव । ता पुरपवरो लोओ साहुलिहत्यो तर्हि पत्तो ||६|| साहसिएणं केणवि आ छम्मासाउ पट्टणं एयं । जगतंपि मुसिज्जइ सामिय ! पाएण पइरयणि ||७|| कस्सवि भज्जा वररूवसालिणी कन्नगा उ अन्नस्स । रयणकणयाइयाणं संखावि न तेण हरियाण ||८|| तो आरक्खियत्रयणं नियइ निवो भणइ पणमिडं सोवि । सव्वंचिय सच्चमिणं जं जंपर पुरजणो देव !
निष्करुणो यो जीवानातिभारारोपणेन पीडयति । स इह प्रेत्यभवेष्वपि सुलस इत्र लभते दुःखानि ॥१॥ नृपभवनप्रवरनाभि उदारप्राकारनेमिपरिकरितम् । भरतरथचक्रभूतं नगरं नाम्ना चक्रपुरम् ||२|| तस्मिन् रणरङ्गमल्लले राजा नित्यमपि त्यागदुर्ललितः । लीलाविलासक(लिता ललिता नाम्ना तस्य प्रिया ॥ ३ ॥ तत्रास्ति सुलसश्रेष्ठी नृपपुरदृष्टिः सदाऽघर्मेष्टिः । अतिनिबिडमिथ्यादृष्टिर्गत तुष्टिः कमलदलदृष्टिः || ४ || सर्वेपि कार्येषु नरपतेर्निजमन इव निर्भृत्यः । भृत्यो मित्त्रं मन्त्री समकमेव स्वपिति भुङ्क्ते च ||५|| अथान्यदा नरेन्द्र आस्थानसभायां तिष्ठति यावत् । तावत्पुरप्रवरो लोको वस्त्रहस्तस्तत्र प्राप्तः || ६ || साहसिकेन केनाप्या षण्मासात् पत्तनमेतत् । जाग्रदपि मुध्यते स्वामिन् ! प्रायेण प्रतिरजान ||७|| कस्यापि भार्या वररूपशालिनी कन्यका त्वन्यस्य । रत्नकनकादिकानां संख्यापि न तेन हृतानाम् ||८|| तत आर
१ ख. लडियलोलाविलासा ।
For Personal & Private Use Only
ainelibrary.org