SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पब्ब०। 36 पागंतुं विसयमुहं उपजइजपिएजणचोजं ॥२९७॥ अहंअनया य जयसुंदरीवि रयणीए चरिमजामम्मि । चिंटइ मुहप्पसुचा जाता पिच्छइ म सुमिणं ॥२९०n केणवि पहाणपुरिसेण दिव्यालंकारकलियदेहेणं । नियसियदिव्वदुगुलगुयलपडिहणियतिमिरेण ॥२९९॥ ॥१॥ किल मम महारयणं पाणिप्पणयीकयंति तं दट्टुं । विम्हयपवाहबुइंतमाणसा उडिया तयणु ।।३००॥ साइइपियस्स सोविहु तयभिमुहं भणइ देवि! एएणासुमिणेज पिसुणिया तुह नूणं पुचस्स संपत्ती ॥३०१॥ हरिसवियसंतनयणाए पुलयपरिकलियकापलइयाए । एवंति होउ वीए पइणो बहुमत्रियं वयणं ।।३०२॥ अह धम्मकम्पनिम्मवणउज्जया दुगुणजणियसुहविहवा । जयसुंदरीवि गम्भ महम्यसोभगमुव्वहइ ॥३०॥ निस्वमगरिमालंकियपोहराणं सिरि समकमि । सामरिसं उयरसिरी पैवदर तीए अणुदियहं ॥३०४॥ दमधान्याम् ॥२९॥ श्रीसमरसिंहराजस्तया सममेव पुनरपि निजगरे । मागम्य विषयसुखमुपमुळे जनितजनाश्चर्यम् ॥२९॥ अथान्यदाच वसुन्दर्यपि रबन्याबरमवामे। तिष्ठति सुखपसुमा यावत्तावत् पश्यतीमं स्वप्नम् ।।२९८॥ केनापि प्रधानपुरुषेण दिव्यालहारकलितदेहेन । निसिदिव्यदुमयुगलपतिहमतिमिरेण ॥२९॥ किक मई महारथ पाणिप्रणयीकृतामिति तद् इष्टुा । विस्मयप्रवाहमजन्मानसोत्थिता प तलु ॥३०॥ ययाति प्रियाव सोऽपि च तदमिमुखं मणति देवि! एतेन स्विपन कषिता तव नूनं पुत्रस्व संप्राप्तिः ॥३०॥ हर्षविक समयनया पुलकपरिकन्तिकावतिकवा । एवमिति मवतु तवा पत्युर्वहु मतं वचनम् ॥३०२||अब धर्मकर्मनिर्मापनोधता द्विगुणजनित स (शुम) विभवा । जबसुन्दर्यपि गर्ममहज़सौभाग्यमवहति ॥३०॥ निरुपमगरिमालस्कृतपयोधरयोः भिवं समाक्रम्य । सामर्षमुदर श्रीः पर्वते तस्या बनुदिवसम् ॥३०॥ दमदानदयाममुखातस्याः शरीरे विशेषत उषिताः । गर्मगतसुतनिभालनकौतूहलतरलिता इव गुणाः | HT १.मा.पहिल्यापार। GOODNPPY ३॥१८॥ Jain Educat ional For Personal & Private Use Only www.jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy