________________
Jain Educatio
35
अहयं । कहियं पओयणं तुह संपइ सह सिविरनियरेण ॥२८८ || होसु पयाणगपवणो बद्धो पणयंजली मए तुज्झ । इय निसमिऊण सिरिसमरसूरर यावि लहुमेव || २८९ || चउरंगचमूए सेमं देवीए पभावओ नहपहेण । पत्तो खणेण सिरिरयणसारन परस्म वाहिम्मि ॥ २९० ॥ एत्थंतरम्मि नियभुयवलगदुग्गारबद्धरणबंछो । पत्तो सह पिउणा तत्थ खेयरो कणयचूडोवि ॥ २९९ ॥ संहियसव्वसुहडं कयवहुपहरणपरिग्गहं लगं । अवशेप्परेण सिंनं वरिसेडं विसिहपन्भारं || २९२ || जा समरसीहखयराण नाव कुलदेवयाए मायाए । सहसच्चिय तल्लोयस्स दंसिंयं समररंगम्मि || २९३ || पडियं सिरकमलं कणयचूडखयरस्स तस्म तो सिनं । दूरं दूर पलाणं अप्पाणमनायगं नाउं | || २९४ ॥ तयणु बलेणं रहिओ एगागी कणयचूडखयरोवि । तव्भयभीओ नट्ठो सव्वं सुत्थं तओ जायं ||२९५ || अह सोहणे मुहुत्ते अमंद आणंदगुंदलपुंरुव्वं । पियरेहि पॅरिदिन्नं परिणइ जयसुंदरीकन्नं ॥ २९६ ॥ सिरिसमरसीहराया तीए समं चिय पुणोवि नियनयरे । सह शिविरनिकरेण ॥ २८८ ॥ भव प्रयाणकप्रवणो बद्धः प्रणयाञ्जलिर्मया तुभ्यम् । इति निशम्य श्रीसमरशूरराजोऽपि लध्वेव ॥ २८९॥ चतुरङ्गचम्बा समं देव्याः प्रभावतो नमःपथेन । प्राप्तः क्षणेन श्रीरत्नसारनगराद् बहिः ॥ २९० ॥ अत्रान्तरे निजभुजबल गर्ने द्वारवद्धरणवाञ्छः । प्राप्तः सह पित्रा तंत्र खेचरः कनकचूडोऽपि ॥ २९९ ॥ संनद्धसर्वसुमटं कृतबहुप्रहरणपरिग्रहं लग्नम् | परस्परं सैन्यं वर्षितुं विशि| प्राग्भारम् ||२९२ ॥ यावत्समरसिंहखचराणां तावत्कुलदेवतया मायया । सहसैव तल्लोक्रम्य दर्शितं समरर || २९३ ॥ पतितं शिरः कमलं छनकनूइखचरस्य तस्य ततः सैन्यम् । दूरं दूरं पलायितमात्मानमनायकं ज्ञात्वा ॥ २९४ ॥ तदनु बलेन रहित एकाकी कनकचूडखचरोऽपि । तद्भयभीतो नष्टः सर्वं सुस्थं ततो जातम् ॥ २९५॥ अथ शोभने मुहूर्त्तेऽमन्दानन्दसन्दोह पूर्वम् । पितृभ्यां परित्तां परिणयति जयसुन्दरीक
१. ख. सर्व २ क. ख. संनिहि ३ ख. पुरुष, ग. पुरन्य४क. "पिदि° ।
For Personal & Private Use Only
library.org