________________
34
शापुच्च०।
1१७||
ता जह कहवि नेण सह संगमो होइ ॥२७९॥ तह उज्जमेउ देवी, इय सोऊण निवेइयं तीए । नियपिययमस्स, तेणवि आइओसो सयर| दूओ ॥२८०॥ कहियं जहडिय चिय तप्पुरओ नरवरेण, सो भणइ । जइ कहवि कोवि अन्नो परिणेही तुह इमं धूयं ॥२८१।। ता नूण तुज्झ तस्सवि नो कुसलं ता तुम इमं नाउं । देहि नियकन्नयं कणयचूडखयरस्स अवावि ॥२८२॥ रणसज्जो होसु लहुं, एही जेणं पभायसमयम्मि । सिरिकणयचूडखयरो वलावि कुमरि पगिण्हेउं ॥२८३॥ इय भणिऊण स्टो दप्पिट्टो निम्गओ खयरदुओ। कहिय जह वित्तं तह सपिउणो कणयचूडस्स ।।२८४॥ रणसामग्गिं काउं समुज्जओ सोचि, तम्मि समयम्मि । मह सविसेस पूया विहिया संगाममूरेण ॥२८५।। तस्स कुलदेवया हं खणेण पत्तम्मि समवइण्णम्हि । मह पुरओ विण्णत्तं तेण इमं देवि जह कहवि ॥२८६॥ अम्हाणं कुसलेणं कुमरिं परिणेइ समरसीहनियो । अक्कमि विज्जाहरसेनं तह कुणसु लहु देवि २८७।। पडिवज्जिऊण एवं तुज्झ समीवम्मि आगया | द्यथा कथमपि तेन सह संगमो भवेत् ॥२७९॥ तथोद्यच्छतु देवीति श्रुत्वा निवेदितं तया । निजप्रियतमाय, तेनाप्याहूतः स खचरदूतः॥२८॥ कथितं यथास्थितमेव तत्पुरतो नरवरेण स भणति । यदि कथमपि कोऽप्यन्यः परिणेष्यति तवेमां दुहितरम्॥२८१॥ ततो नूनं तव तस्यापि | नो कुशलं तस्मात्त्वमिदं ज्ञात्वा । देहि निजकन्यकां कनकचूडखचरायाथवापि ॥२८२॥ रणसन्जो भव लघु, एप्यति येन प्रभातसमये ।। श्रीकनकचूडखचरो बलादपि कुमारी प्रग्रहीतुम् ॥२८३॥ इति भणित्वा स्टो दपिठो निर्गतः खचरदूतः । कथितं यथा वृत्तं तथा सपितृकाय कनकचूडाय ॥२८४॥ रणसामग्री कृत्वा समुद्यतः सोऽपि, तस्मिन् समये । मम सविशेष पूजा विहिता संग्रामशूरेण ॥२८५॥ तस्य कुल
देवताऽहं क्षणेन पात्रे समवतीर्णाऽऽसम् । मम पुरतो विज्ञप्तं तेनेदं देवि ! यथा कथमपि ॥२८६॥ अस्माकं कुशलेन कुमारी परिणयेत् सम|| रसिंहनृपः । आक्रम्य विद्याधरसैन्यं तथा कुरु-ब लघु देवि ! ॥२८७॥ प्रतिपद्यतत तव समीप आगताऽहकम् । कथितं प्रयोननं ते संप्रति
NNNNNN
॥१७॥
Jain Education International
For Personal & Private Use Only