________________
33
09000secacassette
शालेहाए पुबुत्तवापरं साहए सावि ॥२७०।। पुच्छिस्समहं धूयंति पिउणं तो समुढे । जा जयसुंदरिगासे समागया तो तयं नियइ
॥२७॥ परिहरियकेलिकमलं करकिसलयगम्भसंठियकवोल। उपरिनिवडतमुष्पहारथरहरियसिहिणजुयं ॥२७२॥ मिउमहुरालाक्परायणाए देवीए चंदलेगए। जयसुंदरी सप्पणयं पारदा पुच्छिउँ एवं ॥२७शा एयावत्याए तुह को पुत्ति ! निबंधणं फुडं कहसु । मह सव्वजचिंतायगाएमा खेमबहसु ॥२७४॥ तं नत्यि किंपि मुक्णचयम्मि सयलम्मिन मह सज्वं । फुरइ वस्थुजाय मह हत्थगयंव सव्वपि ॥२७॥ इस पुडा सा नहु किंपि देइ पच्चुत्तरं तो तीए । कहियं जह तुह वरणत्थमागओ संपयं दुओ ॥२७६॥ सिरिकणयचूडहेडं तपिउषा पेसिउचिसोऊण वाढं नीससिऊण य पुणोवि धरणीयले पडिया ॥२७७॥ अह तीए सहयरीए विभमलेहाए
मरिजणणीए । कहियं जहराईए किवामिहुणेण गिज्जतो ॥२७८॥ सिरिसमरसीहराया निसामिओ नूण वा इमा तम्मि । अणुरत्ता, दूतम् । चन्द्रलेलायै पूर्वोतव्यतिकरं कथयात सापि ॥२७०॥ प्रक्ष्याम्यहं दुहितरमिति जास्पित्वा ततः समुत्थाय । यावन्जयसुन्दरीपार्थे समागता ततखां पश्यति ॥२७॥ परिहतकेलिकमक करकिशमयमर्मसंसितकपोकाम् । उपरिनिपत महारकम्पितस्तनयुगाम् ॥२७२॥ मुखुमधुरागपपरायणवा देव्या चन्द्रदेखया। जयसुन्दरी सप्रणयं पारा प्रष्टुमेवम् ॥२७३|| एतदवस्थायास्तव कः पुत्रि! निबन्धनं कुटं स्थय । मयि सर्वकार्यचिन्तिकायां मा खेदमुद्रह ।।२७४॥ तनास्ति किमपि मुवनत्रये सकले यन्न मम साध्यम् । यत् स्फुरति वस्तुजातं मम | हस्तगतमिव सर्वम् ॥२७५॥ इति पृष्ठा सानखछु किमपि ददाति प्रत्युचरं ततस्तया। कवितं यथा तब वरणार्यमागतः संप्रति दूतः ॥२७॥
भीकनकचूल्हेतोस्वपित्रा प्रेषित इति श्रुत्वा । बाढ़ निःश्वल व पुनरपि परणीत पतित २७७॥ मब तस्याः सहचर्वा विभ्रमलेखया रामारीमान्ले । कवितं तया किनारमिथुनेन मीयमानः ॥२७८॥ श्रीसमरसिंहराजो विरामितो नूवं तत इयं तस्मिन् । अनुरका, तमा
Jain Educati
o
nal
For Personal & Private Use Only
Vasaimainelibrary.org