SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 32 सु०च०॥ ॥१६॥ तत्य ॥२६१॥ दिवा उत्तरसेढीवइणो तणएण कणयचूडेण । तो सो तव्वेल चिय गहिओ मयणम्गहेण दद ॥२६२॥ किं बहुणा, फुति हारमुत्तामणीउ लायब्व जम्मि सयखंडं । सो दाहजरो सहसा वियंभिओ तस्स देहम्मि ॥२६॥ जयसुंदरीवि एत्तो कहवि हु संवाहिउंसहियणेण । नियपिउगिहम्मि नीया तत्थवि तुममेव चितती ॥२६४॥ न रसं रसेइ न रखें सुणेइ न हुगंधयं च गेण्हेइ । नय रूबंपि निरूवइ न किंपिफासपि सामुणइ ॥२६५॥ एत्यंतरम्मि संगामसूररायस्स पासमल्लीणो । सिरिकणयचूडपियरेण पेसिओ महुयरो दो ॥२५६॥ अभागयजणपडिवत्तिनिउणरनावि दावियं विउलं । कणयमयमासणं तस्स सोवि नमिऊण उवविठ्ठो ॥२६७॥ तो दएणं भणियं जह एवं भणइ कणयचूडपिया। वियरिजउ जयसुंदरिकन्ना सिरिकणयचूडस्म ॥२६८॥ तो नरवरेण भणियं रइमयणाणव इमाण संबंधं । को न बहु मन्नए किंतु तीए जणणी इह पमाणं ॥२६९॥ इय भणिऊणं सम्माणि च राया विसज्जिउ दुयं । चंदजिनप्रतिमां प्रणन्तुमेतदवस्वा च सा तत्र ।।२९१॥ दृष्टोत्तरश्रेणीपतेस्तनयेन कनकचूडेन । ततः स तद्वेलमेव गृहीतो मदनग्रहेण दृढम्॥२६२॥ किंबहुना, स्फुरन्ति हारमुक्तामणयो काता इव यसिन्धतखण्डम् । स दाहन्वरः सहसा विजृम्भितस्तस्य देहे ॥२१॥ जयसुन्दर्यपीतः कथमपि किळ संवास सखीवनेन । निजपितृगृहे नीता तत्रापि स्वामेव चिन्तयन्ती ॥२६॥न रस रसति न वं शृणोति न खलु गन्धं च. गृहाति । नच रूपमपि निरूपयति न कमपि स्पर्श च सा जानाति ॥२६॥ अत्रान्तरे संग्रामशूरराजस्य पार्श्वमालीनः । श्रीकनकचूडपित्रा प्रेषितो मधुकरो दूतः २९॥ अभ्यागतजनप्रतिपत्तिनिपुणराजेनापि दापितं विपुलम् । कनकमयमासनं तस्मै सोऽपि नत्वोपविष्टः ॥२१७॥ ततो दूतेन मणितं बवं भणति कनकचूडापिता। वितीर्यतां जयसुन्दरी कन्या श्रीकनकचूडाय ॥२९॥ ततो नरवरेण भाणतं रतिमदवयोरिवानयोः संवन्धम् । को न बहु मन्यते किन्तु तस्या जननीह प्रमाणम् ॥२१९॥ इति मणित्वा सम्मान्य च राजा विसृज्य For Personal Private Use Only ॥१६॥ INone
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy