________________
32
सु०च०॥
॥१६॥
तत्य ॥२६१॥ दिवा उत्तरसेढीवइणो तणएण कणयचूडेण । तो सो तव्वेल चिय गहिओ मयणम्गहेण दद ॥२६२॥ किं बहुणा, फुति हारमुत्तामणीउ लायब्व जम्मि सयखंडं । सो दाहजरो सहसा वियंभिओ तस्स देहम्मि ॥२६॥ जयसुंदरीवि एत्तो कहवि हु संवाहिउंसहियणेण । नियपिउगिहम्मि नीया तत्थवि तुममेव चितती ॥२६४॥ न रसं रसेइ न रखें सुणेइ न हुगंधयं च गेण्हेइ । नय रूबंपि निरूवइ न किंपिफासपि सामुणइ ॥२६५॥ एत्यंतरम्मि संगामसूररायस्स पासमल्लीणो । सिरिकणयचूडपियरेण पेसिओ महुयरो दो ॥२५६॥ अभागयजणपडिवत्तिनिउणरनावि दावियं विउलं । कणयमयमासणं तस्स सोवि नमिऊण उवविठ्ठो ॥२६७॥ तो दएणं भणियं जह एवं भणइ कणयचूडपिया। वियरिजउ जयसुंदरिकन्ना सिरिकणयचूडस्म ॥२६८॥ तो नरवरेण भणियं रइमयणाणव इमाण संबंधं । को न बहु मन्नए किंतु तीए जणणी इह पमाणं ॥२६९॥ इय भणिऊणं सम्माणि च राया विसज्जिउ दुयं । चंदजिनप्रतिमां प्रणन्तुमेतदवस्वा च सा तत्र ।।२९१॥ दृष्टोत्तरश्रेणीपतेस्तनयेन कनकचूडेन । ततः स तद्वेलमेव गृहीतो मदनग्रहेण दृढम्॥२६२॥ किंबहुना, स्फुरन्ति हारमुक्तामणयो काता इव यसिन्धतखण्डम् । स दाहन्वरः सहसा विजृम्भितस्तस्य देहे ॥२१॥ जयसुन्दर्यपीतः कथमपि किळ संवास सखीवनेन । निजपितृगृहे नीता तत्रापि स्वामेव चिन्तयन्ती ॥२६॥न रस रसति न वं शृणोति न खलु गन्धं च. गृहाति । नच रूपमपि निरूपयति न कमपि स्पर्श च सा जानाति ॥२६॥ अत्रान्तरे संग्रामशूरराजस्य पार्श्वमालीनः । श्रीकनकचूडपित्रा प्रेषितो मधुकरो दूतः २९॥ अभ्यागतजनप्रतिपत्तिनिपुणराजेनापि दापितं विपुलम् । कनकमयमासनं तस्मै सोऽपि नत्वोपविष्टः ॥२१७॥ ततो दूतेन मणितं बवं भणति कनकचूडापिता। वितीर्यतां जयसुन्दरी कन्या श्रीकनकचूडाय ॥२९॥ ततो नरवरेण भाणतं रतिमदवयोरिवानयोः संवन्धम् । को न बहु मन्यते किन्तु तस्या जननीह प्रमाणम् ॥२१९॥ इति मणित्वा सम्मान्य च राजा विसृज्य
For Personal Private Use Only
॥१६॥
INone