________________
31
तं मिहुण ॥२५२॥ तेणवि गीयकलाकोसल्ले साहियम्मि तयभिमुहं । जयसुंदरीए भणियं तं दंसह मज्झ,वो तेहिं ॥२५३॥ कलकंठकदलीघोलमाणमिउमहुरमुद्दियसरेणं । जयसुंदरिसवणामयपाणसमो थाहिओ विडिओ ॥२५४॥ तालाणुकूलसुललियपयपेसलमुल्लसतसेहरायं । सपियाए समं चिय किन्नरेण तो गाइयं गीयं ॥२५५॥ तत्थ य विम्हयवसवियसमाणनयणेण तेण संगीओ । तुह चेव गुणग्गामो तह कहवि हु जेण तव्वेलं ॥२५६॥ रइरमणसरासणवाणवरिसणज्झासठाणमणुपत्ता । जयसुंदरी सुणती तमसरिसं तुह गुणम्गामं ॥२५७|| तो तक्खणेण मुच्छानिमीलियच्छिमहीयलुच्छगे। अच्छुक्कुत्यरियमहल्लबाहभरनीसहा पडिया ||२५८॥ तो से सहीओ काओवि हिय मदंति काओवि कुणंति। सिरिखंडरसनिसेयं काओवि वीयंति वियणेहि॥२५९॥ परियणकरुणाइव तो कहपि विविहोवयारविहयेण । पञ्चागयचेयन्ना संजाया सा ससंकमुही ॥२६०॥ एत्थंतरम्मि बहवे समागया खेयरा तहिं भवणे । जिणपडिम पणमेलं एयावत्या य सा मम ततस्ताभ्याम् ॥२५३॥ कलकण्ठकन्दलीपूर्णमानमृदुमधुरमुद्रितस्वरेण । जयसुन्दरीश्रवणामृतपानसम आलापो ( विहितः ॥२६॥ तालानुकूलसुललितपदपेशलमुल्लसच्छुभरागम् । स्वप्रियया सममेव किन्नरेण ततो गीतं गीतम् ॥२९॥ तत्र च विस्मयवशविकसन्नयनेन तेन संगीतः । तवैव गुणग्रामस्तथा कथमपि स्खलु येन तद्वेलम् ॥२५६।। रतिरमणशरासनवाणवर्षणाध्यासस्थानमनुप्राप्ता । जयसुन्दरी शृण्वती तमसदृशं तव गुणग्रामम् ।।२५७॥ ततस्तत्क्षणेन मूर्छानिमीलिताक्षिमहीतलोत्सङ्गे । अलिकूपतुलोत्सृतमहावाप्पभरनिःसहा पतिता ॥२५॥ ततस्तस्याः सख्यः का अपि हृदयं मदयन्ति का अपि कुर्वन्ति । श्रीखण्डरसनिषेकं का अपि वीजयन्ति व्यजन ||२३९॥ परिजनकरुण येव ततः कथमपि विविधोपचारविभवेन । प्रत्यागतचैतन्या संजाता सा शशाङ्कमुखी ।।२६०॥ अत्रान्तरे बहवः समागताः खेचरास्तस्मिन् भुवने ।
एस. महि । २. बाहि ।३. मुह।
GOAMMON
For Personal & Private Use Only
MINAWAhelibrary.org