________________
30 रित्ति एत्तो य ताईपि ॥२४३॥ बहुविहजहिच्छकीलाविलाससुहगहियविम्गहवलाई । जायाई अठ्ठवच्छरपरियायाइं कमेण तओ ॥२४४॥ सयलकलाकलणकए लेहायरियस्स ताई विहिपुव्वं । उवणीयाई रन्ना गहियाउ कलावि कमेण ॥२४॥ अह अन्नया य जयसुंदरीवि पुब्ब०। समवयसहीहिं परियरिया । उज्जाणवणे सिरिवीयरायभवणम्मि गंतूण ॥२४६॥ नमिऊण जिणं पुरओ उवविसिय भत्तिनिन्भरा तयणु । कहवि हु लग्गा वीणावायणवावारमायरिंउ ।।२४७॥ एत्यंतरे जहिच्छाविहारवावारपरवस किंपि। किन्नरमिहुणं गयणे वच्चतं तं निसामे |॥२४८॥ वीगारवाणुसारेण जणियगयणयलतरलगइभंग । जयसुंदरीसमीवे पत्तं कोऊहलाउलियं ॥२४९।। तीसे सागयवयणप्पमुक्खपडिवत्तिपयडणपहिडें । उचियासणम्मि रम्मे तो ते मिहुणं समासीणं ॥२५०॥ साहियआगमणपओयणस्स पुरओ य तस्स कुमरीए । विहियं वीणावायणकलाए कोसल्लसव्वस्स ॥२५॥ तत्तो काए कलाए तुम्हं कोसल्लसंपया फुरइ । इय सबहुमाणवयणाए पसिणियं तीए क्रमेण ॥२४५॥ अथान्यदा च जयसुन्दर्यपि समवयःसखीभिः परिकरिता । उद्यानवने श्रीवीतरागभवने गत्वा ॥२४६॥ नत्वा जिनं पुरत उपविश्य भक्तिनिर्भरा तदनु । कथमपि खलु लग्ना वीणावादनव्यापारमाचरितुम् ॥२४७॥ अत्रान्तरे यदृच्छाविहारव्यापारपरवशं किमपि । किन्नरमिधुनं गगने वजत् तं निशम्य ॥२४८॥ वीणारवानुसारेण जनितगगनतलतरलगतिभङ्गम् । जयसुन्दरीसमीपे प्राप्तं कौतूहलाकुलितम् ॥२४९॥ तस्याः स्वागतवचनप्रमुख्यप्रतिपत्तिप्रकटनप्रहृष्टम् । उचितासने रम्ये ततस्तन्मिथुनं समासीनम् ॥२५०॥ कथितागमनप्रयोजनस्य पुरतश्च तस्य कुमार्या । विहितं वीणावादनकलायाः कौशलसर्वस्वम् ॥२५१॥ ततः कस्यां कलायां युष्माकं कौशलसंपत् स्फुरति ? । इति | सबहुमानवचनया प्रनितं (पृष्टं) तया तन्मिधुनम् ॥२५२॥ तेनापि गीतकलाकौशले कथिते तदमिमुखम् । जयसुन्दर्या भणित तद् दर्शय ||
18||॥१५॥
malona
For Personal Private Use Only
M
ainelibrary.org.