________________
भन्न
29 इह अहवा मणिमंतोसहिवलं किंपि ? ॥२३४॥ किं नोपिच्छसि सयलं जियलोयं विसरिसंपकुव्वंती । जररक्खसी हढेणं सुइवीरियप
मुहहरणेण ? ॥२३५॥ वा चयसु पमायं सव्वहावि अंगाकरेसु जइधम्म । जइ सिदिवहपरिरंभविन्भर्म महसि भो भद्द ॥२३६॥ इय || सोउं पडिवनो पढमवए चेव वेष जइधम्मो । परिपालिओ य सुचिरं पजते अणसणं काउं॥२३७॥ संपत्तो सोहम्मे तत्याहं पढमओ समु
प्पन्नो । इय जह जिणधम्माबो पचो सग्गो तहा कहिये ॥२३८॥ इय सोउं विणयपुरस्सरेण संगामसूरराएण । देवीए चंदलेहाए संजुएणं सुरसमीवे ॥२३९॥ सम्पत्तेणं जुचो गहियो वारसविहोवि गिहिधम्मो । सुरजुयलपि हु एत्तो बच्चइ सोहम्मकप्पम्मि ॥२४०॥ कालकमेण तत्वो चविउ देवीए चंदलेहाए । समगं गम्भताए उप्पन पुन्नसमयम्मि ॥२४॥ सावि पसूया पुच कन्नं च तओ य नरवरिदेण । वारस दिणाई विहि क्दावणयं पमोएण ॥२४२॥ उचियसमयम्मि नाम विहियं जयसुंदरोत्ति पुत्तस्स । दुहियाए पुणो जयसुंदसर्वथाप्याकुरु यतिधर्मम् । यदि सिद्धिवधूपरिरम्भविभ्रमं काससि भो भद्र ॥२३६॥ इति श्रुत्वा प्रतिपन्नः प्रथमवयस्येव तेन यतिधर्मः । परिपालितश्च सुचिरं पर्यन्तेऽनशनं कृत्वा ॥२३७॥ संप्राप्तः सौधर्मे तत्राहं प्रथमतः समुत्पन्नः । इति यथा जिनधर्मात् प्राप्तः स्वर्गस्तथा कथितम् ॥२३८॥ इति श्रुत्वा विनयपुरस्सरं संग्रामशूरराजेन । देव्या चन्द्रळेखया संयुतेन सुरसमीपे ॥२३९॥ सम्यक्त्वेन युक्तो गृहीतो द्वादशविघोऽपि गृहिधर्मः। पुरयुगलमपि खल्वितो व्रजति सौधर्मकल्से ॥२४०॥ कालक्रमेण ततश्च्युत्वा देव्यां चन्द्रलेखायाम् । समकं गर्भशा तयोत्पन्नं पूर्णसमये ॥२४॥ सापि प्रसूता प्रत्रं कन्यां च ततश्च नरवरेन्द्रेण । द्वादश दिनानि विहितं वर्धापनकं प्रमोदेन ॥२४२॥ उचि| तसमये नाम विहितं जयमृन्दर इति पुत्रस्य । दुहितुः पुनर्जयसुन्दरीतीतश्च तावपि ॥२४३॥ बहुविधयथेच्छक्रीडाविलाससुखगृहीतविनहबलौ । जातावष्टवत्सरपर्यायौ क्रमेण ततः ॥२४॥ सकलकलाकलनकृते लेखाचार्यस्य तौ विधिपूर्वम् । उपनातौ राज्ञा, गृहीताः कला अपि
Jain Educ
a tional
For Personal & Private Use Only
D
ainelibrary.org
IA