________________
i?४॥
ww00
28 यभत्ताईवइयरस्स संपुच्छणनिमिचं ॥२२॥ एसो सइदो इह पेसिउत्ति सोऊणपियं तेण । जह एयस्सयोहो मरीहि इहेव वित्रा
ओ ॥२२६॥ सो उण धणसारगिहम्मि जायमित्तस्स तुह मुहे हो । जंपिस्सामि जया है तइया होहित्ति जंपेउं ।२२७॥ नियठाणम्मि गओ सो तइया इण्डिं तु अवसरं नाउं।अबइयो तस्स मुहे सोच्चिय तो जंपइ इमोत्ति ॥२२८॥ इय सोउं भवत्रामुब्बिग्मेणं तस्स चैव पासम्मि । नवपुत्रजण पडिकना सवओ विरई ॥२२९॥ एक्कारस अंगाई अहिन्जिऊण कमेण संपत्तो । गीयत्यो विहरतो वहुपरिसंहिं सुहागपुरे ॥२३॥ वो सो मह भइणिसुमओ समागो मज्झ वंदणनिमिचं । तप्पुरमओ आरद्धा मएवि सदसणा एवं ॥२३॥ भासनहा अमारे संसार सपर दुक्खनिलयम्मि। तं कीस वससि उन्नमपरम्मुद्दो धम्मविसयम्मि? ॥२३२॥ कि एत्य चउगईसुवि मुत्यं
दिलु तर कहि, अहवा। मरमम्मि अभयव पत्तं तुमए कयंताभो ॥२२॥ किंवाजरामरते देवेणं दाणवणव विमो । तुम बरो, २॥ मिरिहव विज्ञातः ॥ २२९॥ से पुनर्घनसारगृहे बातमात्रस्य तब मुखे भूत्वा ।जल्पियामि बदाजं तदा भविष्यतीति अस्तित्वा ॥२२॥
निजस्थाने गतः स तदेवानी वयसरं शाला। अवतीर्णस्तस्य मुखे स एव ततो जल्पत्ययमिति ॥२२८॥ इति श्रुत्वा मक्यासोद्विग्नेन तस्यैव पार्थे । नवपुण्यार्जनहेतोः प्रतिपना सर्वतो विरतिः ॥२२९॥ एकादशाहान्यधीत्य क्रमेण संपासः । गीतायों विहस्न बहुवर्षेः शुमाकपुरे
२३०॥ ततः स मम ममिनीसुतः समागतो मम वन्दनानिमित्तम् । तत्पुरत मारचा मयापि सद्देशनैवम् ॥२३१॥ मोः सर्वथाऽसारे संसारे जा सकसःखनिलये । त्वं कस्माद् बसस्युधमपरामुखो धर्मविषये ! ॥२३२॥ किमत्र चतुर्गतिवपि सौस्थ्यं दृष्टं त्वया क्वाथवा । मरणे|| मयवस्वं प्राप्तं त्वया कृतान्तात् ! ॥२३३॥ किंवाऽजरामरत्वे देवेन दानवेन वा वितीर्णः । तुभ्यं वरः, इहाथवा मणिमन्त्रौषषिवलं किमपि ! ॥२३॥ किं न पश्यसि सकळ जीवनोकं विसरणं प्रकर्वती। जराराक्षसी हठेन स्मृतिवीर्यप्रमुखहरलेन ! ॥२३॥ तस्मात्त्यज प्रमाद
माद ||||॥१४॥ रममावः।
Jain Educ
a
tion
For Personal & Private Use Only
ainelibrary.org