________________
27
किं पहु मायंगेणं पुत्रं समुवज्जियं जओ जाओ । चउकोडीणं सामी एसो, तो तेण इय कहियं ॥२१८॥ चउरूवगे वएऊण तेण केणावि सुद्धभावेण । साहम्मिउत्ति काउं दिन तुह भोयणं तइया ॥२१९।। ते जेण तस्स चउकोडिदविणभावेण परिणया, एत्तो। भणियं मए कहं पहु तस्सिहिं वयणसत्तीवि १ ॥२२०॥ तेण भणियं इमंपि हु निसुणसु, तइया गयस्स मेहम्मि। दिवसस्स पढमजामे से
मृदविसूइया जाया ॥२२॥ संखुद्धमाणसेणं सरिओ तो सिद्धचेडओ तेण । तत्थागओ य पुट्ठो किं मह संपइ चरिमसमओ॥२२२॥ | जो एवं संजाया विमूइया मज्झ, सो भणइ एवं। तो पुढे मरिऊणं उप्पज्जिस्सं अहं काय ? ॥२२॥ तेणवि सम्मं अवहिं पउंजिङ साहियं इमं तस्स । जह धणसारसुओतं होहिसि तो तेणिमं पुढें ॥२२४॥ जह कह जाणतेणवि नाणेणं मूरिणा मह समीवे । वासियत्तव भगिनीसुतेन प्रजल्पितं, ततो मया भणितम् ॥२१७॥ किं प्रभो मातङ्गेन पुण्यं समुपार्जितं यतो जातः । चतुष्कोटीनां स्वाम्येषः, ततस्तेनेति कथितम् ॥२१८॥ चतूरूपकान् बीत्यै तेन केनापि शुद्धभावेन । साधम्मिक इति कृत्वा दत्तं तुभ्यं भोजनं तदा ॥२१९॥ ते येन तस्य चतुष्कोटिद्रविणभावेन परिणताः, इतः । मणितं मया कथं प्रभो तस्येदानी वचनशक्तिरपि ! ॥२२०॥ तेन भाणितमिदमपि खलु शृणु, तदा गतस्य गृहे । दिवसस्य प्रथमयामे तस्य मूढविसूचिका जाता ॥२२१।। संक्षुब्धमानसेन स्मृतस्ततः सिद्धचेटकस्तेन । तत्रागतश्च पृष्टः किं मम संप्रति चरमसमयः ! ॥२२२॥ यत एवं संजाता विसूचिका मम, स भणत्येवम् । ततः पृष्टं मृत्वोत्पत्स्येऽहं कुत्र ! ॥२२३ ।। तेनापि सम्यगवधि प्रयुज्य कथितमिदं तस्मै । यथा धनसारसुतस्वं भविष्यसि ततस्तेनेदं पृष्टम् ॥२२४॥ यथा कथं जानतापि ज्ञानेन मूरिणा मम समीपे । वासितमकादिव्यतिकरस्य संप्रश्ननिमित्तम् ॥२२५॥ एष श्राद्ध इह प्रेषित इति श्रुत्वा जस्पितं तेन । यथैतस्यावबोधः मूरि।१व्ययं कया।
Main Educati
on
For Personal & Private Use Only
Alibrary.org