________________
२८
SYNOA
पुत्व०॥
सु०च० ॥१३॥
पयाणेण रक्खिओ तुमए । सो धणसारो सिट्ठी मरि मेइणिसुओ जाओ ॥२०९॥ नवपुन्नणज्जणेणं वासियपुन्नक्खएण ता माम!। धम्मम्मि पंमायतो दिवो तुह अंवयाए तुमं ॥२१०॥ इय कारणेण तइया भणिजो तं तीए पइदिणंपि इमं । 'वच्छ ! दुहाई पाविहिसि इंजिरो वासियं भत्तं ॥२१॥ तह मूरिणाविधणसारपच्चएण तुझ मुणिविपडिवोहं । तं इह पहिओ मामन! ताधणसारो दुहं पत्तो॥२१२|| जह वासियपुन्नुवर्भुजणेण तह माम ! तंपि पाविहिसि । जइ धम्मपमायपरो उवभुंजसि वासियं पुन्नं ॥२१॥ इयमणिवि विम्हियमणो |चिंतेमि अहो इमं महच्छरियं । जंतदहजायस्सवि इमस्स इय वयणविन्नासो ॥२१॥ ता किं सच्चमसच्चं इमंति पुच्छामि किंपि अइ
सइणं । इय संकप्पपरो है जा सचिट्ठामि ता तत्थ ॥२१५॥ समयामयनिहिसूरी सो चेव समागउत्ति लोआओ। निसुयं तस्स समीवे | |गओतओ ते इमं पुट्ठा ॥२१६॥ पुन्बुत्तवइयरं, तेहिं जंपियं भद्द सव्वमवि सच्चं । जे तुहमइणिसुएणं पयंपियं, तो मए भणियं ।।२१७॥ सूचिकया मृत्वा । अहमिहोत्पन्नो बद्धपूर्वमनुजायुष्कत्वेन ॥२०८॥ यः पुनर्यमाणो द्रव्यप्रदानेन रसितम्त्वया । स धनसारः श्रेष्ठी मृत्वा मेदिनीसुतो जातः ॥२०९॥ नवपुण्यानर्जनेन वासितपुण्यक्षयेण तस्मान्मातुल ! । धर्मे प्रमाद्यन् दृष्टस्तवाम्बया त्वम् ॥२१०॥ इति कारणेन | तदा भणितस्त्वं तया प्रतिदिनमपीदम्। 'वत्स! दुःखानिप्राप्स्यसि भुजानो वासितंभक्तम् ॥२११॥ तथा सूरिणारि धनसारप्रत्ययेन तव ज्ञात्वा प्रतिबोधम् । त्वमिह प्रहितो मातुल! तस्माद्धनसारो दुःखं प्राप्तः ॥२१२॥ यथा वासितपुण्योपभोगेन तथा मातुल ! त्वमपि प्राप्स्यसि । यदि धर्मप्रमादपर उपभुङ्के वासितं पुण्यम् ॥२१३॥ इति श्रुत्वा विस्मितमनाश्चिन्तयाम्यहोइदं महाश्चर्यम् । यत् तदहर्जातस्याप्यस्येति वचनविन्यासः | ॥२१४॥ तस्मात् किं सत्यमसत्यमिदमिति पृच्छामि कमप्यतिशयिनम् । इति संकल्पपरोऽहं यावत्सतिष्ठे तावत्तत्र ॥२१॥ समयामृतनिधिII सूरिः स एव समागत इति लोकात् । श्रुतं तस्य समीपे गतस्ततस्ते इमं पृष्टाः ॥२१६।। पूर्वोक्तव्यतिकरं, तैल्पितं भद्र सर्वमपि सत्यम् । a tional
9..॥१३॥
Jain Educ
For Personal & Private Use Only
HILnelibrary.org