SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ स०च सिote 1१८१ 267 ३॥॥१९॥ तद्यथा "पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम्॥" इचाइसप्पपंच जइधम्म कहिय कहइ गिहिधम्मं । तो सिरिक्च्छो जंपइ आयन्त्रह मज्झ विनति ॥२०॥ न हणेमि निरवराहे भीवे संकप्पओ अहं थूले । जावज्जीवं ता मह कुणह पसायं वयेणिमिणा ॥२१॥ तो मुणिणा से कहिया बंधाई पंच इत्य अइयारा एएवि न कायचा पढमवयं रक्खमाणेण ॥२२॥ आमंति तेण भणिए सूरसुएणवि तहेवपडिवन्ने। विहिणा पढममणुव्वयमारोवइ ताण | मुणिनाहो ॥२३॥ तो बंदिऊण मुणिणो चलिया ते दोवि जत्थ गंतव्वं । मुणिणावि जहाभिमयं पगया पगएणकज्जेण ॥२४।। करिऊणं तं जत्वं पत्ता ते पुणवि कंचणपुरम्मि । किसिकम्ममाइयाई करिति कम्माई विविहाई ॥२५।। अह मूरेण विवाहो पारद्धो नियसुयाए वित्थरओ । सह ईसरेण केणवि तीए आहरणहे च ॥२६॥ सुत्तइ बहु सुवन्नं माणिक्काई च मोतियाई च । अह लहुबंधू कथयति । जिनमणितश्रद्धानं जीवदयाया अनुष्ठानम् ॥१८॥ अथ जिननाथम्वरूपं सुगुरुस्वरूपं जीवादित्त्वानि । कथायित्वा जीवदयामूलत्वं | कथयति धर्मस्य ॥१९॥ इत्यादिसप्रपञ्च यतिधर्म कथायित्वा कथयति गृहिधर्मम् । ततः श्रीवत्सो जल्पत्याकर्णयत मम विज्ञप्तिम् ॥२०॥ न हन्मि निरपराधान् जीवान् संकल्पतोऽहं स्थूलान् । यावज्जीवं तस्मान्मम कुरुत प्रसाद व्रतेनानेन ॥२१॥ ततो मुनिना तस्य कथिता बन्धादयः पश्चात्रातिचाराः । एतेऽपि न कर्तव्याः प्रथमव्रतं रक्षता ॥२२॥ भामेति तेन मणिते सूरसुतेनापि तथैव प्रतिपन्ने । विधिना प्रथममणुव्रतमारोपयति तयोर्मुनिनाथः ॥२३॥ ततो बन्दित्वा मुनी चलितौ तौ द्वावपि यत्र गन्तव्यम् । मुनी अपि यथामिमतं प्रगतौ प्रकृतेन कार्येण ॥२४॥ कृत्वा वा यात्रा प्राप्तौ दो पुनरपि काचनपुरे । कृषिकर्मादिकानि कुरतः कर्माणि विविधानि ॥२५॥ अब सुरेण विवाहः प्रारब्धो . Jain Educ a tional For Personal & Private Use Only ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy