________________
266. क्यादि । मोक्खफलो दुइदलणो आवइकालेवि दिनसाहिज्जो । हियइच्छियकज्जकरो हवइ सुमित्तोव्व जिणधम्मो ॥११॥ सारीरमाजसाण दुक्खाणं मोयगो मणाणंदो। भवजलहिजाणवत्तं सव्वत्य जयावहो धम्मो ॥१२॥ दालिद्दवाहिपरमोसइंच सोहमाकंडयं परमं । मचिंतियत्यसंपादणम्मि चिंतामणी धम्मो ॥१३॥ विनाणनाणजणओ बंधू नीसेसजंतुक्ग्गस्स । वीसासकरणपडुओ परमपयट्ठाओ || पम्मो ॥१४॥ दोसायरणनिविची सुकुलुप्पत्ती सुहाण संपत्ती । सनुबलस्स विवत्ती जायइ परमेण घम्मेण ॥१५॥ सयलजणपत्थणिज्जा सुहया सच्छंदगामिणी विउला । वियरइ समुज्जलंगी कित्ती धम्मेण वेसव्व ॥१६॥ इय कहिउँ धम्मफलं भणिया वे दोवि साहुणा भो भो ! । जिणवरभणियं धम्म कुणह पयत्तेण पइदियहं ॥१७॥ सिरिवच्छेणं भणिय सो धम्मो केरिसो, मुणी कहइ । जि
भणियसदहाण जीवदयाए अणुद्वाणं ॥१८॥ अह जिणनाहसरूवं सुगुरुसरूवं जियाइतत्ताई। कहिऊण जीवदयामूलत कहइ धम्मस्स द्वावप्युपविष्टावथ मणति मक्त्या । तदभिमुखं सूरसुतः प्रभो ! धर्मः किंफलो भवति ? ॥९॥ ततः सजलजलघरोद्दामगभीरशब्देन तयोस्तं कथयति । तन्मध्ये ज्येष्ठमुनिस्तचित्तानुकूलनार्थ यत् ॥१०॥ मोक्षफलो दुःखदलन आपत्कालेऽपि दत्तसाहाय्यः । हृदयेप्सितकार्यकरो मवति सुमित्रमिव जिनधर्मः ॥११॥ शारीरमानसयोर्दुःखयोमोंचको मनआनन्दः मवजलधियानपात्रं सर्वत्र जयावहो धर्मः ॥१२॥ दारिद्रयन्याधिपरमौषधमिव सौभाग्यकाण्डः परमः । मनश्चिन्तितार्थसंपादने चिन्तामाणधर्मः ॥१३॥ विज्ञानज्ञानजनको बन्धुनिःशेषजन्तुवर्गस्य । विश्वासकरणपटुः परमपदस्थापको धर्मः ॥१४॥ दोषाचरणनिवृत्तिः सुकुलोत्पत्तिः सुखानां संपत्तिः । शत्रुबलस्य विपचिर्जायते परमेण धर्मेण | ॥१५॥ सकलजनप्रार्थनीया सुमगा स्वच्छन्दगामिनी विपुला ! विचरति समुज्वलाङ्गी कीधिमेण वेश्येव ॥१६॥ इति कथयित्वा धर्मफलं माणितौ तौ द्वावपि साधुना मो मोः।। जिनवरमाणितं धर्म कुरुत प्रयत्नेन प्रतिदिवसम् ॥१७॥ श्रीवत्सेन मणितं स धर्मः कीदृशो, मुनिः
ब्लाक
Main Educatio
n
al
For Personal & Private Use Only
elibrary.org