________________
965
सु००
।१८०
DU
जो लिठ्ठलउडदंडाइएहिं जीवाण ताडणं कुणइ । निस्संको कुद्धमणो दिमओव्व सो भमइ भीमभवे ॥१॥ तयाहि । अत्यि भरइम्मि ||5 पासे कुसुमपुरं पुरमणंगसारिच्छं । सिरिनंदणं समयरं अविग्गई खाइसालिल्लं ।।२।। तम्मि निवो निवतिलओ मलओ दारिददाबतवियाणं । रइसुंदरी कल सुकलत्तं तस्स सुकलत्तं ॥३॥ तह मंती मइजलही तस्सत्थि पुरोहियो य मिरिकंठो । से भज्जा या जसोया पुत्तो ताणत्यि सिरिवच्छो ॥४॥ सो अन्नया कयाई पिउणा अवमाणिओ जडप्पगई । कंचणपुरम्मि पत्तो कणवित्ति कुणइ पढई य॥५॥ विज्जामदम्मि तहवि हु न किंचि आगच्छई पढंतस्स । तो निम्विन्नो बाढं पाढं मोत्तुं दढसरीरो ॥६॥ ओलम्गि|| पवत्तो भोयणवित्तीए सूरगिहवइणो । तस्स सुएणं सदि कम्मिवि गामम्मि संचलिओ ॥७॥ पिच्छंति य ते मम्गे मुणीण जुपलं पहे परिस्संतं । नग्गोहरुक्खहिहा उपविठं फासुयपएसे ॥८॥ तं च नमिऊण दोवि हु उवविहा अह भणेइ भत्तीए। तयभिमुहं सरसुओ पहु ! धम्मो किंफलो होइ॥९॥ तो सजलजलहरुदामगहिरसद्देण ताण तं कहइ । तम्मझे जिमणी तच्चित्तणुकूलणत्यं जं ॥१०॥
यो लेष्टुलकुटदण्डादिकजीवानां ताडनं करोति । निःशङ्कः क्रुद्धमना द्विन इव स भ्रमति भीममवे ॥१॥ अस्ति मरते वर्षे कुसुमपुरं पुरमनङ्गसहशम् । श्रीनन्दनं स-म-करमविग्रह खाति(दि)शालि ॥२॥ तस्मिन् नृपोनृपतिलको मलयो दारिद्रयदावतप्तानाम् । रतिसुन्दरी कलत्रं सुकलत्वं तस्य शुक्लप्सम् ॥३॥ तथा मन्त्री मतिजलधिस्तस्यास्ति पुरोहितश्च श्रीकण्ठः । तस्य भार्या च यशोदा पुत्रस्तयोरस्ति श्रीवत्सः ॥४॥ सोऽन्यदा कदाचित्पित्राऽपमानितो बहप्रकृतिः। काञ्चनपुरे प्राप्तः कणवृत्तिं करोति पठति च ॥५॥ विधामठे तथापि खलु न किश्चिदागच्छति पठतः । ततो निर्विष्णो बाढं पाठं मुक्त्वा दृढशरीरः ॥६॥ अवलगितुं प्रवृत्तो भोजनवृत्त्या सूरगृहपतेः । तस्य सुतेन सा | कस्मिन्नपि प्रामे संचलितः ॥७॥ पश्यतब ती मागें मुनीनां युगलं पथि परिश्रान्तम् । न्यग्रोधवृक्षस्याष उपविष्टं प्रासुकप्रदेशे ॥६॥ तच नत्वा ||१८०
Jain Educatio
n
al
For Personal & Private Use Only
Timelibrary.org