________________
. 2.0 सरस्स केसवो चितए एवं ॥२७॥ जे एस इह वइस्सइ तं सव्वं मझ जाइ विहवाओ। तम्हा होमि विभिन्नो पढ़मंपि विवाहकालाओ ॥२८॥तो सूरं सो पभणइ बंधव! किंपि एइ मह भागे । तं देह, भणइ सूरो कि एवं वुच्चए वच्छ ! ॥२९॥ कस्स य पुन्नेहि सिरी वट्टइ मिलियाण नजइ न इत्य । होज पुढीभूयाणं सा कस्सवि कहवि दालिदं ॥३०॥ तो तस्सवि आभारो कड्वेयन्वोऽवरेण सव्वोवि । सुयणत्तसंठिएणं एवं चिय वहउ ता वच्छ ! ॥३॥ तो भणइ केसवो मह दालिदं होहिई विउत्तस्स । जइ, तोवि न पत्थिस्सं | किंपि अहं देहि मह मागं ॥३२॥ इय काउं निबंध बंधुसयासाउ लेइ विहवद्धं । सिरिवच्छपि हु लोभविय नेइ सो अप्पणो पासे ॥ ॥३३॥ पइदिवसं चिय बद विहवो सूरस्स, केसवस्स पुणो । तह वीणो जह भोयणमित्तं किच्छेण संपडई ॥३४॥ दितस्सवि नो
गिण्डइ सूरस्स इमो घणाइ येपि । इय तम्मि खीगविश्वम्मि आगओ पाउसो कमसो ॥३५॥ तथाहि । गजंतगहिरघणगरुयगयघडा| निजसुताया विस्तरतः । सहेश्वरेण केनापि तस्या आभरणहेतोश्च ॥२६॥ सूत्रयति बहु सुवर्ण माणिक्यानि च मौक्तिकानि च । अथ लघुबन्धुः सूरस्य केशवश्चिन्तयस्येवम् ॥२७॥ यदेष इह व्येष्यति तत्सर्वं मम याति विभवात् । तस्माद् भवामि विभिन्नः प्रथममेव विवाहकालात् ॥२८॥ ततः सूरं स प्रमणति बान्धव ! यत्क्रिमप्येति मम भागे । तद् देहि, भणति सूरः किमेवमुच्यते वत्स ! ॥२९॥ कस्य च पुण्यैः श्रीर्वतते मिलितानां ज्ञायते नात्र । भवेत्पृथग्भूतानां सा कस्यापि कथमपि दारिद्रयम् ॥३०॥ततस्तस्याप्याभारः कर्षितव्योऽपरेण सर्वोपि । सुननत्वसंस्थितेनैवमेव बहतु तस्माद् वत्स!॥३॥ ततो भणति केशवो मम दारिद्रयं भविष्यति वियुक्तस्य । यदि, ततोऽपि न प्रार्थयिष्ये किमप्यह देहि मम भागम् ॥३२॥ इति कृत्वा निर्बन्ध बन्धुसकाशाल्लाति विभवार्धम् । श्रीवत्समपि खलु लोभयित्वा नयति स आत्मनः पाः ।।३३॥ प्रतिदिवसमेव वर्धते विभवः सुरस्य, केशवस्य पुनः। तथा क्षीणो यथा भोजनमात्रं कृच्छ्रेण संपद्यते ॥३४॥ ददतोऽपि नो गृह्णाति n al
Sin Educatio
For Personal & Private Use Only
Orginelibrary.org