________________
सु०च० ||
॥१८२॥
Jain Educati
269 डोवपयडियपयावो । उत्थरइ गिम्हनिहणिकविकमो पाउसो राया ॥ ३६ ॥ बहलघणकसिणजलहर अंघारियसयलगयणदिसिचके । नय नज्जइ कत्थ गओ वियंभिए पाउसे गिम्हो ||३७|| इय पाउसेण कणियारिऊण वरिसंतमेघधाराहिं । निव्ववियं भुवणयलं मोत्तृणं विरहिहियाई || ३८ || दो सूरहालिए घित्तूण हलाई खिचचलिएसु । इलउत्तयकरणत्थं सिरिवच्छं केसवो भणइ ||३९|| अम्हेवि हु जुत्तेमो हलाई, सो भणइ अज्ज भद्दाए। एए करिति, अम्हं जाणंताणं न तं जुतं ॥४०॥ अह सूरहालियाणं अच्चन्भुयनच्चिरि नर्डि मग्गे । दहं अक्खित्ताणं भद्दाए वोलिओ पहरो ॥४१॥ जो आसि तत्थ दुडो, पयट्टमणुकूलबहुगुणं लग्गं । तम्मि समयम्मि खिते तेहि कओ खेडणारंभो ||४२|| केसवसिरिवच्छेहिं अन्नदिणे सोहणे मुहुत्तम्मि । हलउत्तयकरणत्थं जुत्तेसुं दोसुवि इलेसु ॥ ४३ ॥ सिरिवच्छो गोणेणं तहाहओ पट्ट्याए हिययम्मि । मुच्छानिमीलियच्छो जह पडिओ धरणिवट्टम्पि ||४४ || गेहे च्चिय तं मुत्तुं हलमिकंचेन के सूरस्यायं धनादि स्तोकमपि । इति तस्मिन् क्षीणविभव आगता प्रावृट् क्रमशः ||३५|| गर्जद्गभीरघनगुरुगजघटाटोप प्रकटितप्रतापः । उच्छलति ग्रीष्मनिधनैकविक्रमः प्रावृड्राजः ॥ ३६ ॥ बहलघनकृष्णजलधान्धकारितसकलगगनदिक्चक्रायाम् । नच ज्ञायते क्व गतो विजृम्मितायां प्रावृषि ग्रीष्मः ||३७|| इति प्रावृषा कर्णिकारयित्वा वर्षन्मेघधाराभिः । निर्वापितं भुवनतलं मुक्त्वा विरहिहृदयानि ॥ ३८ ॥ ततः सूरहालिकेषु गृहीत्वा हलानि क्षेत्रचलितेषु । हलयोक्त्रककरणार्थं श्रीवत्सं केशवो मणति ॥ २९९॥ वयमपि खलु योजयामो हलानि, स मणत्यच भद्रायाम् । एते कुर्वन्ति, अस्माकं जानतां न तद्युक्तम् ||४९ ॥ अथ सूरहालिकानामत्यद्भुतनर्तनीं नहीं मागें । द्रष्टुमाक्षिप्तानां भद्राया अतिक्रान्तः प्रहरः || ११|| व आसीत्तत्र दृष्टः, प्रवृत्तमनुकूलबहुगुणं उग्नम्। तस्मिन् समये क्षेत्रे तैः कृतः कर्षणारम्भः ॥ ४२ ॥ केशवश्रीवत्साभ्यामन्यदिने शोभने मुहूतें । हल्योक्त्रककरणार्थं युक्तयोरपि द्वयोईल्योः ॥ ४२ ॥ श्रीवत्सो गया तथा हतः पादेन हृदये। क्च्छनिमीलिताक्षी यथा
tional
For Personal & Private Use Only
सि०क०
॥१८२॥
jainelibrary.org