________________
270
सवो धितुं । चलिओ खिताभिमुदं वा करमरुयं निसामे ||४५ || रासि जुतं चिय तोडिऊण गोणे गए कहनि गहिरं । असु | समयम्मि कओ तेणं इलउचओ खित्ते ||४६ || अह विनायावसरो दुण्हवि इलउत्तयाण सिरिवच्छो । पभणइ केसब ! पेच्छह दिव्वस्स गईए कुडिलचं ||४७॥ सूरस्स पुन्नवसओ पमायओ हालियाण दुमुहुतं । टलियं सुहे सुहुते जाओ हलउचओ ताव ॥४८॥ अहं पुण विवरीयं जाणताणंपि उज्जयाणपि । संजायं इय सुणिउं कीरइ किं केसवो भणइ || ४९|| अह अन्नया य दुभिनि हलाई खेडंति अप्प| णश्चैव । सिरिवच्छहले गलिओ बलिओवि हु थकए पडिओ ॥ ५० ॥ तो तोतेणं हणई आराहिं य विषए पुणो बहुयं । तुत्तम्मि कहबि भग्गे हणे पहिप्पहारेहिं ॥ ५१ ॥ सूरसुएणं कज्जागरण दट्ठूण पभणिओ भाया !। पाणाइवायविरई घित्तुं आयरसि किं एवं १ || ५२ || सो भणइ परवसो हूं भणइ य तह केसवोवि सूरसुयं । किं खलियारसि एयं किं तुह तवीए एयाए १ ॥ ५३॥ तो सो मोणं काउं गपतितो धरणी पट्टे ॥ ४४ ॥ गेह एव तं मुक्त्वा हलमेकमेव केशवा गृहीत्वा । चलितः क्षेत्राभिमुखं तदा करभस्तं निशम्य || ४५|| राशि योक्त्रं च त्रोटयित्वा गवि गत कथमपि गृहीत्वा । अशुभ समये कृतं तेन हलयोक्त्रकं क्षेत्रे ॥ ४६ ॥ अथ विज्ञातावसरो द्वयोरपि हलयोक्त्रयोः श्रीवत्सः । प्रभणति केशव ! पश्य देवस्य गतेः कुटिलत्वम् ॥४७॥ सूरस्य पुण्यवशतः प्रमादतो हालिकानां दुर्मुहूर्तम् । अपगतं शुभ मुहूर्ते ॥ जातं हलयोक्त्रकं तावत् ॥४८॥ अस्माकं पुनर्विपरीतं जानतामप्युद्यतानामपि । संजातमिति श्रुत्वा क्रियते किं केशवो भणति ॥ ४९ ॥ अथान्यदा च द्वावपि हले कर्षत आत्मनैव । श्रीवत्सहले गलिर्बल्यपि खलु तिष्ठति पतितः ॥५०॥ ततस्तोत्रेण हन्त्याराभिश्व विध्यति पुनर्बहु । तोत्रे कथमपि भग्ने हन्ति पृष्णिप्रहारैः || ५१|| सूरसुतेन कार्यागतेन दृष्ट्ा प्रभणितो भ्रातः ! । प्राणातिपातविरतिं गृहीत्वाऽऽचरसि किमेवम् ॥ १२ ॥ स भणति परवशोऽहं भणति च तथा केशवोऽपि सूरसुतम् । किं स्खल्यस्येतं किं तव चिन्तयैतया. १ ॥ ५३ ॥
1
Jain Education Imination
For Personal & Private Use Only
www.melibrary.org