________________
영역이
| १८३ |
Jain Educatio
271
ओ तओ सो तब सिरिवच्छो । थकं थकं गोणं बहुप्पयारं कयत्थेइ ||२४|| दंतगिरिडिं पबंधइ पुच्छं मोडेर खाइ दसणेहिं । चंडालोव्व पर्यपर अजंपियन्वाइं अइकुद्धो ॥ ५५॥ इतो य कविलमूसयकत्तरबहुझारितिडपभिईहिं । केसवकिसी विणट्ठा ववहरएहिं तओ धरिओ || ५६ || दो सारबलिहावि हु तेहि उद्दालिया तओ सगडं । वाहेइ भाडएणं सिरिवच्छो अवरगोणेहि ||५७ || अह अन्नदिने जुतो सो गलिओ गड्डयम्मि भरियम्मि । घणधूलीखोणीए खुरेवि उक्खणइ न कहंपि || ५८ || सगडाओ उत्तरिंडं तो सो आराहि विधए इइ |. तोतयलउड डंगालिवलाईहिं निक्करुणं ॥ ५९ ॥ अह मोडेउं लग्गो पुच्छं जा तेण गलिवलद्देण । लत्ताए हओ गाढं मम्मम्म मओ गओ नरयं ॥ ६०॥ तो सूरसुओ चिंता हद्धी एसो पमायवसवत्ती । वयमयलणाउ नूणं भमिही एसो भवारने ॥ ६१ ॥ मज्झवि अलद्वपुव्वं लद्धुं एयं सुधम्मसामग्गिं । कुगईए निवडतो अप्पा नोविक्खि जुत्तो ||६२ || मुगई पुण मुत्तिच्चिय सा पुण संपन्नचर| ततः स मौनं कृत्वा गतस्ततः स तथैव श्रीवत्सः । स्थित स्थितं गां बहुप्रकारं कदर्थयति ||१४|| दन्तपिष्टिं प्रबध्नाति पुच्छं मोटयति खादति| दशनैः । चाण्डाल इव प्रजल्पत्यजल्पितन्यान्यतिक्रुद्धः || १५ || इतश्च कपिलमूषक कच्चरबहु झिल्ली शलभप्रभृतिभिः । केशव कृषिर्विनष्टा व्यव हारकैस्ततो घृतः ॥१६॥ द्वौ सारबलीवर्दावपि खलु तैर्गृहीतौ ततः शकटम् । वाहयाते भाटकेन श्रीवत्सोऽपरगवांभ्याम् ||५७॥ अथान्यदिने युक्तः स गतिः शकटे मृते । घनधूलिक्षोण्यां खुरानन्युत्खनति न कथमपि ॥ १८ ॥ शकटादुत्तीर्य ततः स भाराभिर्विध्यति हन्ति । तोत्र - | टयष्टिलेष्टूपलादिभिर्निष्करुणम् ॥५९॥ अथ मोटयितुं लग्नः पुच्छं यावत्तेन गलिबलीवर्देन । पादेन हतो गाढं मर्मणि मृतो गतो नरकम्॥ ६०॥ ततः सूरसुतश्चिन्तयति हो घिगेष प्रमादवशवर्ती । ऋतमलिनीकरणान्नूनं भ्रमिष्यत्येष भवारण्ये ||३१|| ममाप्यलब्धपूर्वी लब्ध्वैतां सुधर्मसामग्रीम् । कुगतौ निपतन्नात्मा नोपेक्षितुं युक्तः ||१२|| सुगतिः पुनर्मुक्तिरेव सा पुनः संपूर्णचारित्रत एव । तत्पुनः सुगुरूणां समागमेन,
For Personal & Private Use Only
सि०क०
॥१८३॥ inelibrary.org