________________
272पओ चेव । वपुष सूगुरूण समागमेण, मविस्सामिताए।।६३॥ एवं सो ववसंवो मुको पाणेहि आउपजते । अखंडियाडमयमो पचो ईसाणकप्पम्मि ॥६४॥ सिरिवच्छनारओवि हु परमाहम्मियमुहाउ निसुणेउ । सुमरेऊणं च तहा पढमाणुव्वयअइसणं ॥६५॥ पसरियपच्णयाको परिचितइहा ! मए अणजेण । अमयलवम्मि निहिचो कइ मुट्ठी कालकूडस्स ! ॥६६॥ लदण सवसंजमसामम्गिमणुव्वयं मए पडमं । एक चिय परिव तंपिजाणतएणेव ॥६७॥ भग्ग अइकमंतेण पवरअमरत्तकारणं परमं । सिवइसंपत्तिफलं कमेण इनि तु पावो हं ॥६८॥ एयमवत्यं पत्तो करेमि किं दुक्खसायरनिबुड्डो । ता सच्चमिणं भणियं केहिवि सुिहेहिं पुरिसेहिं ॥६९॥
"इहैव नरकव्याश्चिकित्सां न करोति यः । गतो निरौषधं स्थानं स रूजः किं करिष्यति !" एवं सो अप्पाणं निंदतो जिणवरप्पणीयं च । धम्मं बहु मनतो वाससहस्साई दस गमि ॥७॥उव्वट्रिय निरयाओ इह भरहे मलय| पुरपुरे रम्मे । विकमरायस्स सुओ हरिविक्कमनामओ होउं ॥७१॥ संजायजाइसरणो संविग्गो पालिऊण जिणदिक्खं । संपत्तो सोहम्मे गवेषयिष्यामि तस्मादेतान् ॥६३॥ एवं स व्यवस्यन् मुक्तः प्राणरायुःपर्यन्ते । अखण्डितप्रथमवतः प्राप्त ईशानकल्पे ॥३४॥ श्रीवत्सनारकोऽपि | खलु परमाधार्मिकमुखात् श्रुत्वा । स्मृत्वा च तथा प्रथमाणुत्रतातिक्रमणम् ॥६५॥ प्रसृतपश्चात्तापः परिचिन्तयति हा! मयाऽनायेण । अमृतलव
निहितः कयं मुष्टिः कालक्टस्य ! ॥६६॥ लब्ध्वा सर्वसंयमसामग्रीकमणुत्रतं मया प्रथमम् । एकमेव प्रतिपन्नं तदपि खल जानतैव ॥६॥ | भग्नमतिकामता प्रवरामरत्वकारणं परमम् । शिवसुखसंपत्तिफलं क्रमेणेदानी तु पापोऽहम् ॥६८॥ एतामवस्था प्राप्तः करोमि किं दुःख
सागरनिमग्नः । तस्मात्सत्यमिदं भणितं कैरपि विबुधैः पुरुषैः ॥६९॥ एवं स आत्मानं निन्दन् जिनवरप्रणीतं च । धर्म बहुमन्यमानो वर्ष-15 | सहसामि दश गमयित्वा ॥७०॥ उद्धृत्य निरयादिह भरते मलयपुरपुरे रम्ये । विक्रमराजस्य सुतो हरिविक्रमनामतो मूत्वा ॥७१॥ संजा
in Education
For Personal & Private Use Only
aibrary.org