________________
147
।
00000000000
रमतीरसमा । तम्मि य ठवंति जीवं मोतुं मणुयत्तबोहित्यं ॥१८२॥ जीए न जम्मो न जरा नय मरणं नेह लहपिवासावि । नय राय
रोसरोया न भयं नय सोयलेसोवि ॥ नव्यामोहो न मओ नवि चिंता नेय खेयसोयादि । न विसाओ नवि निदा कयाइ अरई नय गावणपि ॥ केवलममंदाणदअमयसेएण अक्खयसरूवो । निरंजणो थिरप्पा जीवो रयणप्पईवोच्च ॥१८५॥ लोयालोयम्भंतरसमत्थ
सुपसत्यवत्थुवित्थारं । उज्जोयतो चिट्ठइ सयावि अखंडियप्पसरो ॥१८६॥ एत्यंतरम्मि पणनवइकुमरेहिं पुच्छियो जिणवरिंदो । भयवं ! जे तुम्मेहिं कहिया इह कनधारसमा ॥१८७॥ पंच परमिट्ठिणो ते पत्तेयं कहह अम्ह पसिऊणा बोकड जिणो ताण पत्तेयं पण जिणाईए ॥१८८॥ अह पणनई कुमरा चलणेसु निवडिऊण जयगुरुणो । संसारविरत्तमणा एवं बषि समारदा ॥१८९॥ भयवं ! पढमा तुम्मे पणपरमिट्टीण भवजलनिहिस्स । पारगया, ता इण्हि अम्हेवि हु तुह पसारण ॥१९०॥ तुम्मेहि कमधारोवमेहिं क्षुत्पिपासे अपि । नच रागरोषरोगा न भयं नच शोकलेशोऽपि ॥१८३॥ न व्यामोहोन मदो नापि चिन्ता नच सेदोकावपि । न विषादो नापि निद्रा कदाप्यरातनच क्षणमपि ॥ केवलममन्दानन्दामृतसेकेनाक्षयस्वरूपः । निरञ्जनः स्थिरात्मा जीवो रत्नप्रदीप इव ॥१८५॥ लोकालोकाभ्यन्तरसमस्तसुप्रशस्तवस्तुविस्तारम् । उद्योतयस्तिष्ठति सदाप्यखण्डितप्रप्तरः ॥१८६॥ मत्रान्तरे पश्चनवतिकुमारैः पृष्टो जिनवरेन्द्रः। भगवन् ! ये युष्माभिः कथिता इह कर्णधारसमाः॥१८७॥ पञ्च परमेष्ठिनस्तान् प्रत्येकं कथयास्मान् प्रसधाततः कथयति जिनस्तेषां प्रत्येक पञ्च जिनादिकान् ॥१८८॥ अथ पञ्चनवतिः कुमाराश्चरणयोर्निपत्य जगद्गुरोः। संसारविरक्कमनस एवं भणितुं समारब्धाः ॥१८९॥भगवन् !. प्रथमा यूयं पञ्चपरमेष्ठिनां भवजलनिधेः । पारगताः, तस्मादिदानी वयमपि खलु तव प्रसादेन ॥१९०॥ युष्माभिः कर्षषारोपमैमनुजत्वयानपात्रे । कथंकथमपि खल्वारूदा दुस्तरभवजलधिमध्यात् ॥ १९१ ॥ तव परिकथितपणेन निर्वाणपुरे गन्तुमिच्छामः । ततो मगवतापि भणितं युक्तं
Jain
due
For Personal & Private Use Only
library.org