________________
सु०च.
॥७३॥
16 | निवडइ अणंतकायाइएसु दुक्खाई य सहेइ ॥१७३॥ ता इह कुतित्यपत्थियकुकमहारे लहुं विमोत्तणं । सम्म परिक्खिऊणं सुकबधारे य अणुसरह ॥१७४॥ ते पुण संसारमहासमुद्दतरणम्मि कन्नधारसमा । पंच परमिट्टिणो च्चिय जयत्तए पयडमाहप्पा ॥१७॥ जेणं ते च्चिय उम्मग्गमग्गिराणं निवारणसमत्था । जहवट्टियपरिभावियसंसारोदहिसरूवा य ॥१७६॥ तिच्चिय पुन्वपसाहियअवायनियराउ रक्खिऊण इमं । अव्वाबाहपहेण निति सुचारित्तदीवम्मि ॥१७७॥ तत्थवि य सव्वंसावज्जविरइनामम्मि तुंगसेलम्मि । नेऊण वरमहव्वयरयणाई खिवंति. एयम्मि ॥१७८॥ जेहिं करयलकलिएहि नत्यि भुवणेवि किंपि हु असझं । निबुइपुरीवि परमा नियडच्चिय हवइ लहुमेव ।। तस्स य गिरिणो उवरि दसविहमुणिधम्मनामरुक्खाओ। असमट्ठारससीलंगसहसफलनियरमुवणिति ॥ तस्सवि य अग्गभागे केवलनाणाभिहाणसिहरम्मि । वीसामिऊण कइवयदिणाइं तो तस्स अग्गम्मि ॥१८१॥ निव्वाणपुरी चिट्ठइ भवपारावारपदुःखानि च सहते ॥१७३।। तस्मादिह कुतीर्थप्रस्थितकुकर्णधाराललघु विमुच्य । सम्यक् परीक्ष्य सुकर्णधारांबानुसरत ॥१७॥ ते पुनः संसारमहासमुद्रतरणे कर्णधारसमाः । पञ्च परमेष्ठिन एव जगत्त्रये प्रकटमाहात्म्याः ॥१७॥ येन त एवोन्मार्गमार्गिकाणां निवारणसमर्थाः । यथावस्थितपरिभावितसंसारोदधिस्वरूपाश्च ॥१७६॥ त एवं पूर्वप्रकथितापायनिकराद् रक्षित्वेदम् । अव्यावापपयेन नयन्ति सुचारित्रवीपम् ॥१७७॥ तत्रापि च सर्वसावधविरतिनाम्नि तुङ्गशैले । नीत्वा वरमहावतरलानि क्षिान्त्येतस्मिन् ॥१७८॥ यःकरवलितैर्नास्ति मुवनेऽपि किमपि यसाध्यम् । निर्वतिपुर्यपि परमा निकटैब भवति लघ्वेव ॥१७९॥ तस्य च गिरेरुपरि दशविधमुनिधर्मनामवृत्तात् । असमाष्टादशशीलाङ्गसहस्रफलनिकरमुपनयन्ति ॥१८०॥ तस्यापि चाग्रभागे केवलज्ञानाभिधानशिखरे। विश्रम्य कतिपयदिनानि ततस्तस्याये ॥१८१॥ निर्वा| णपुरी तिष्ठति भवपारावारपरमतीरसमा । तस्यां च स्थापयन्ति जीवं मोक्तुं मनुजत्वयानपात्रम् ।।१८यस्यां न जन्मन जरा नच मरणं नेह |S॥७३॥
JainEduc
For Personal & Private Use Only