________________
GOLGBP-
B
B000
145 समुदम्मि । एगे कुतित्यपत्थाणपत्थिया मम्गमूढा य॥१६४॥ अने उण सयलअवायरक्खणखमा भवसमुहमग्गम्मि । दीवंतरेसु संबलसंपाडणपयडमाइप्पा ॥१६५॥ ता जइ सम्मं अपरिक्खिऊण पुवुत्तकन्नधाराणं । वयणेण परिपिल्लइ जीवो मणुयत्तबोहित्य ॥१६६।। ता माणमीणखलियं मच्छरमयराणणम्मि पडिफलियम् । मायावित्तलयावणगहणे गाढं निगूढव ॥१६७॥ लोहमहागिरिगुरुसिहरघट्टणाजजरिज्जमाणंव । अइपबलकामकल्लोलमालआवत्तपडियंव ॥१६८॥ मोहमहागिरिकुहरंतरालवासीहि लद्धलक्खेहिं । लूडिज्जत इंदियचोरेहिं सुदुन्निवारेहिं ॥१६९॥ कोहमहावडवानलकरालजालावलीकलिज्जतं । रुद्दज्झाणभिहाणेण सवरगएण हीरंत | ॥१७०॥ रायम्गाहपसारियउयारसिंगारदाढउम्गाढं । विसयमहाविसविसहरसएहिं वेढिज्जमाणव ॥१७१॥ इय एवमाइबहुविहअवाय| पडियं तडत्ति फुटुंतं । किंकायव्वविमृदा न हु ते पारंति तं धरिं ॥१७२॥ तम्मि य फुट्टे जीवो पुणोवि संसारजलहिमज्झम्मि । द्विविधास्तिष्ठन्ति भवसमुद्रे । एके कुतीर्थप्रस्थानप्रस्थिता मार्गमूढाश्च ॥१६४॥अन्ये पुनः सकलापायरक्षणक्षमा भवसमुद्रमागें । द्वीपान्तरेषु शम्बलसंपादनप्रकटमाहात्म्याः ॥१६५॥ तस्माद् यदि सम्यगपरीक्ष्य पूर्वोक्तकर्णधाराणाम् । वचनेन परिप्रेरयति जीवो मनुजत्वयानपात्रम् ॥१६६॥ ततो मानमीनस्खलितं मत्सरमकरानने प्रतिफलितम् । मायावृत्तलतावनगहने गाद निगूढमिव ॥१६७॥ लोभमहागिरिगुखशेखरघट्टनाजर्जर्यमाणमिव । अतिप्रबलकामकल्लोलमालावर्तपतितमिव ॥१६८॥ मोहमहागिरिकुहरान्तरालवासिभिलब्धलक्ष्यैः । लुण्ट्यमानमिन्द्रियचौरैः सुदुर्निवारैः ॥१६९॥ क्रोधमहावडवानलकरालज्वालावलीकल्यमानम् । रौद्रध्यानाभिधानन शबरराजेन ह्रियमाणम् ॥१७०॥ रागग्राहप्रसारितोदारशृङ्गारदंष्ट्रोद्गाढम् । विषयमहाविषविषधरशतैर्वेष्टयमानमिव ॥१७१॥ इत्येवमादिबहुविधापायपतितं तडदिति स्फुट्यमानम् । किंकर्तव्यविमूढा न खलु ते पारयन्ति तद् धर्तुम् ॥ १७२ ॥ तस्मिंश्च स्फुटिते जीवः पुनरपि संसारजलधिमध्ये । निपतत्यनन्तकायादिकेषु
JainEducati
Form
al Private Use Only