________________
144
॥७२॥
रसाहासुव अंधवायसा परिभमंति चिरं ॥१५५॥ ताणं च तो सुला कहं नु पंचिंदियत्तणं हंत !। जाणं न तिप्पेइ विही विगलिं- | दियपभवदुक्खेहिं ॥१५६॥ अह कहवि कम्मपरिणइवसेण अणुकूलभावमावनो । जइ सोवि दुग्घडं घडइ कहवि पंचिंदिए जम्मं ।। तहवि हु दूसहनारयविवणाहि विडंबइ भवम्मि। वह कहवि जह न तीरइ वयणसहस्सेहिंवि कहे ॥ एवं किलिट्ठकम्मम्मि घुम्मियाणं इमो तओ ताणं । बहुपोमालपरियट्टावविवट्टीण अणवरयं ॥१५९॥ पणजोणिलक्खकच्छवगलच्छणातिक्खदुक्खदुहियाण । किण्डपमुक्खालेसाअवालसेवालकलियाण ॥१६०॥ कोहमहावडवानलतचाणं रायपंकसुत्ताणं । मिच्छत्तमच्छभीयाण कलिससलिलम्मि बुद्धाणं ॥१६॥ जीवाण भवसमुद्दे अणोरपारम्मि दुल्लहं एयं । मणुयत्तजाणवत्वं विसालकुलजाइदलकलियं ॥१६२॥ तं पुण पत्तंपि हु कहकहपि रहियं मुकबधारेण । तत्येव निमज्जंतं पुणोवि को पारि तरइ ?॥१६३॥ ते य पुण कन्नधारा दुबिहा चिट्ठति भवतमःपटलान्तरितलोचनास्तेष्वेवानवरतम् । तरुवरशाखास्विवान्धवायसाः परिभ्रमन्ति चिरम् ॥१५५॥ तेषां च ततः मुलमं कथं नु पञ्चेन्द्रियत्वं हन्त ! । येषां न तृप्यति विधिर्विकलेन्द्रियप्रभवदुःखैः ॥१५६॥ अथ कथमपि कर्मपरिणतिवचनानुकूलभावमापन्नः । यदि सोऽपि दुर्घटं घटयति कथमपि पश्चेन्द्रिये जन्म || तथापि हि दुःसहनारकविडम्बनामिविडम्बयति भवे । तया कथमपि यथा न शक्यते वदनसहनैरपि कथयितुम् ॥१५८॥ एवं क्लिष्टकर्मणा घूर्णितानामितस्ततस्तेषाम् । बहुपुद्गलपरावर्तावर्तविवार्तनामनवरतम् ॥१५९॥ घनयोनिलक्षकच्छपकलक्षणतीक्ष्णदुःखदुःखितानाम् । कृष्णप्रमुख्यलेश्याजालशवालकलितानाम् ॥११०॥ क्रोधमहावडवानलतप्ताननं रागपङ्कमग्नानाम् । मिथ्यात्वमत्स्यभीतानां क्लेशसलिले मग्नानाम् । ॥१६१॥ जीवानां मक्समुद्रेऽनादिपारे दुर्लभमेतत् । मनुजत्वयानपात्रं विशालकुळजातिदलकलितम् ॥१९२॥ तत् पुनः प्राप्तमपि हि कथंक्रयमपि रहितं सुकर्णधारेण । तत्रैव निमज्जत् पुनरपि को धारयितुं शक्नोति । ते च पुनः कर्णधारा
ononeviVAGa
॥७२॥
Jain Educa
t ional
For Personal & Private Use Only
l
inelibrary.org