________________
CONNOVONNO01000RROWom
. 143 | ॥१४६॥ अह तेसु निविद्येसुं भालयलालीणअंजलिपुडेसु । भयवं सुपासनाहो एवं धम्मक्कडं कहइ ॥१४७॥ यो पो देवाणुपिया !
संसारे माणुसत्तणं सारं । तं पुण दसहि चुल्लगपमुहाहरणेहिं अइदुलहं ॥१४८॥ तथाहि मोहाइकम्ममइनिविदक्विडनियडेहिं नि| यडिया केवि । जीवा अणंतकायाभिहाणगुचीए निवसति ॥१४९॥ तेसिं च मोहमोहियमईण कहकहवि दिटिक्सियम्मि । पचेयवणस्सइभूमियावि संजायए नूणं ॥१५०॥ तत्थवि पत्ता केबिहु तिलपीसयगोणउच्च चिरकालं। चिट्ठति परिमपंवा पुणोवि तत्थेव तत्थेव ॥१५१॥ ततो तओ विमुक्का कहकहवि अहापवत्तकरणेण । सेसेगिंदियजंतुसु वरया वचंति के जीवा ॥१५२॥ वत्यवि कुकम्मवुझ्याण ताण संताडणेण चिरकालं । तत्येव जह तहच्चिय गिरिव खिचा सइंति दुहं ॥ बसिळपोसप्पिणिसप्पिणीउणताउ तत्येव ते जीवा । विगलिंदिएमु कहकहवि दिव्वजोएण जायंति ॥१५४॥ तत्थवि तमपडलंतरियलोयणा तेशचेव अणवरयं । तरुव॥१४५॥ तन्जनन्यपि खलु नरपत्यवरोधवधूभिः परिगता तत्र । पुरतः कृत्वा नृपमुपस्थिता तिष्ठति प्रहृष्टा ॥११॥अथ तेषु निविष्टेषु | मालतलालीनाञ्जलिपुटेषु । भगवान् सुपार्श्वनाथ एवं धर्मकथां कथयति ॥१४७॥ भो भो देवानुप्रियाः ! संसारे मनुष्यलं सारः । तत पुनदशभिश्चुलकप्रमुखोदाहरणैरतिदुर्लभम् ॥१४॥ मोहादिकर्मातिनिबिडविकटनिगडैनिगडिताः केऽपि । जीवा अनन्तकावामिषानगुप्तौ निवसन्ति ॥१४९॥तेषां च मोहमोहितमतीनां कथंकथमपि दृष्टिविषये । प्रत्येकवनस्पतिभूमिकापि संजायने नूनम् ॥१५०॥ त्रापि प्राप्ताः केऽपि खलु तिलपेषकगव इव चिरकालम् । तिष्ठन्ति परिप्रमन्तः पुनरपि तत्रैव कौव॥१५॥ततस्ततो विमुक्ताः कथंकथमपि. यवाप्रवृत्तकरणेन । शेषैकेन्द्रियजन्तुषु वराका व्रजन्ति ते जीवाः ॥१५२॥ तत्रापि कुकर्मवृतानां तेषां संताडनेन चिरकालम् । तत्रैव यथा तथैव गिरय इव क्षिप्ताः सहन्ते दुःखम् ॥१५३शा उषित्वावसर्पिण्युत्सर्पिणीरनन्तास्तत्रैव ते जीवाः। विकलेन्द्रियेषु कथंकयमपि दैवयोगेन जायन्ते ॥१५४॥ तत्रापि
Jain Educati
o
nal
For Personal & Private Use Only
Bhelibrary.org