________________
(42
सु००
||७१॥
यंको ॥१३६॥ अइउम्गक्सि यंगमफणाकडप्पम्मि नियसि उवरिहो। सालूरो गयवेरो जणइ जणाणं महच्छरिय ॥१३७॥ चत्तपोसस्स चिरं मओ मयंदस्स केसरकलावं । ईसुम्मीलियनयणस्स अम्गसिंगेण विवरेइ ॥१३८॥ वणमहिसो गवलम्गेण नियह तुरयस्स लोयणद्धतं । कंडुयमाणो न कुणइ निणवयणपरस्स विहुरत्तं ॥ निच्चलसामलसिहिकंठकंदले कोमले किसलयञ्च । उयह अही जिणवयणं कुंडलियकलेवरो सुणइ ॥१४०॥ पिच्छसु कडारकेसरकडप्पदुप्पिच्छपंचवयणाण | मज्झे संवलियको बसई करी जिणपहाघेण ॥१४१।। इय एवमाइअच्चुन्भुयाई विम्हयकराई अंबाए । दंसितो नरनाहो पचो तइयम्मि पायारे ॥१४२॥ वत्थ य निरुवमभचीपरव्वसो बहलपुलयकलियंगो । आणंदपुरस्सरसुरसमूहपिच्छिज्जमाणो य ॥१४३।। नियपरिवारेण जुओ विषयाहिणदाणपुव्वर्ग राया । रयणमयपायपीदग्गभायविणिहितमालयलो ॥१४४॥ नमिऊण जिणवरिंदं पणनवइकुमरेहिं परिगो सणिय। पुबुत्तरदिसिभागे निवसइ सुद्धम्मि महिवीढे ॥ तज्जणणीवि हु नरवइअवरोहवरहिं परिगया तत्य । पुरओ काऊण निवं उचट्ठिया चिटइ पट्टिा यति जनानां महाश्चर्यम् ॥१३७|| त्यक्तपद्वेषस्य चिरं मृगो मृगेन्द्रस्य केसराकलापम् । ईषदुन्मीलितनयनस्याप्रयोग विवृणोति ॥ १३८ ॥ वनमहिषो गवलाप्रेण पश्य तुरगस्य लोचनपर्यन्तम् । कण्डूयमानो न करोति जिनवचनपरस्य विधुरत्वम् ॥ नियस्यामशिखिकण्ठकन्दले कोमले किशलयामिव । पश्याहिर्जिनवचनं कुण्डलितकलेवरः शृणोति॥१४०॥पश्य कडारकेसरानिकरदुर्दर्शपञ्चवदनानाम् । मध्ये संवलितको वसति करी जिनप्रभावेण ॥१४१॥ इत्येवमाधत्यमुतानि विस्मयकराण्यम्बायै । दर्शयन् नरनाथः प्राप्तस्तृतीये प्राकारे ॥११२॥ तत्र च निरुपमभक्तिपरवशो बहलपुलककलिताङ्गः । आनन्दपुरस्सरसुरसमूहदृश्यमानश्च ॥१४३॥ निजपरिवारेण युतस्पितिवादानपूर्वकं राजा । रत्नमयपादपीठाप्रभागविनिहितमालतलः ॥१४४॥ नत्वा जिनवरेन्द्रं पञ्चनवतिकुमारैः परिगतः शनैः । पूर्वोत्तरदिमागे निवसति शुद्धे महीपीठे ||६||७१॥
Hational
For Personal Private Use Only