________________
141
Vis७
किंकरआयारधारयसुरेहिं । जिणनाई मुत्तूणं सेविज्जइ कस्स कमकमलं ? ॥१२८॥ छत्तचयं च तिहुयणसामित्तुवलक्खणं इमं कस्स । अन्नस्सोपरि सुइरं घरंति ससिपंडुरं तियसा ? ॥१२९॥ रयणासणे निसनो वीइज्जइ सुरवरेहिं को अन्नो । अम्मो ! मोत्तूण जिणं चमरुप्पीलेहिं धवलेहिं । ॥१३०॥ मणिमइयधम्मचक्कच्छलेण भावि के समल्लियइ ? । सुरा कमलाणिव कस्स य पयविनासं पडिच्छति ॥ ममिरममरउलमुहला कस्स पुरो पडइ कुसुमवुट्ठीवि । मयणाउ मुचिरमणीकडक्खमालव्व अइतरला ॥१३२॥ इय साहितो जणणीए सन्चो हरिसनिन्भरो राया । पढमं पायारमइक्कमित्तु दुइयं समारुहइ ॥१३३॥ तत्थ य पिच्छइ बहुभवपरिभमणज्जियमईतवेराणं । जीवाणं मिहुणाई अन्नोनपसन्नचित्ताई ॥१३४॥ तचो पुणोवि पभणइ अंब ! महच्छेरयं इमं उयह । जिणनाइसहाए जह | मिलंति एकम्मि वेरिगणा ॥१३५॥ मज्जारस्स सिरम्मि य नहग्गभागेहिं मूसओ कह णु । कंडुयमाणो निसुणइ जिणवयणं मुक्काजिननाथं मुक्त्वा सेव्यते कस्य करकमलम् ! ॥१२८॥ छत्रत्रयं च त्रिभुवनस्वामित्वोपलक्षणमिदं कस्य । अन्यस्योपरि सुचिरं घरन्ति शशिपाण्डुरं त्रिदशाः! ॥१२९॥ रत्नासने निषण्णो वीज्यते सुरवरैः कोऽन्यः । अम्ब ! मुक्त्वा जिनं चामरसंघातैधवलैः ! ॥१३०॥ मणिम-18 यधर्मचक्रच्छलेन मानुरपिकं समुपसर्पति ।सुराः कमलानीव कस्य च पादविन्यासं प्रतीच्छन्तिः॥१३१॥ भ्रमणशीलभ्रमरकुलमुखरा कस्य पुर. पतति कुसुमवृष्टिरपि। गगनान्मुक्तिरमणीकटाक्षमालेवातितरला ॥१३२॥इति कायञ्जननीं सर्वतो हर्षनिर्भरो राजा । प्रथमं प्राकारमतिक्रम्य द्वितीयं समारोहति ॥१३३॥ तत्र च पश्यति बहुभवपरिभ्रमणार्जितमहावैराणाम् । जीवानां मिथुनानि अन्योन्यप्रसन्नचित्तानि ॥१३४॥ ततः पुनरपि प्रभणति अम्ब ! महाचर्यमिदं पश्य । जिननाथसभायां यथा मिलन्ति एकत्र वैरिगणाः ॥१३५॥ मार्जारस्य शिरसि च नमोऽप्रभागमूषकः कथं नु । कण्यमानः शृणोति निनवचन मुक्तातङ्कः ॥१३६॥अत्युप्रविषमुजङ्गमफणानिकरे पश्यस्युपविष्टः । शालूरो गतवैरो जन
0000000000000000000
GAVG020009
For Personal Private Use Only