SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 141 Vis७ किंकरआयारधारयसुरेहिं । जिणनाई मुत्तूणं सेविज्जइ कस्स कमकमलं ? ॥१२८॥ छत्तचयं च तिहुयणसामित्तुवलक्खणं इमं कस्स । अन्नस्सोपरि सुइरं घरंति ससिपंडुरं तियसा ? ॥१२९॥ रयणासणे निसनो वीइज्जइ सुरवरेहिं को अन्नो । अम्मो ! मोत्तूण जिणं चमरुप्पीलेहिं धवलेहिं । ॥१३०॥ मणिमइयधम्मचक्कच्छलेण भावि के समल्लियइ ? । सुरा कमलाणिव कस्स य पयविनासं पडिच्छति ॥ ममिरममरउलमुहला कस्स पुरो पडइ कुसुमवुट्ठीवि । मयणाउ मुचिरमणीकडक्खमालव्व अइतरला ॥१३२॥ इय साहितो जणणीए सन्चो हरिसनिन्भरो राया । पढमं पायारमइक्कमित्तु दुइयं समारुहइ ॥१३३॥ तत्थ य पिच्छइ बहुभवपरिभमणज्जियमईतवेराणं । जीवाणं मिहुणाई अन्नोनपसन्नचित्ताई ॥१३४॥ तचो पुणोवि पभणइ अंब ! महच्छेरयं इमं उयह । जिणनाइसहाए जह | मिलंति एकम्मि वेरिगणा ॥१३५॥ मज्जारस्स सिरम्मि य नहग्गभागेहिं मूसओ कह णु । कंडुयमाणो निसुणइ जिणवयणं मुक्काजिननाथं मुक्त्वा सेव्यते कस्य करकमलम् ! ॥१२८॥ छत्रत्रयं च त्रिभुवनस्वामित्वोपलक्षणमिदं कस्य । अन्यस्योपरि सुचिरं घरन्ति शशिपाण्डुरं त्रिदशाः! ॥१२९॥ रत्नासने निषण्णो वीज्यते सुरवरैः कोऽन्यः । अम्ब ! मुक्त्वा जिनं चामरसंघातैधवलैः ! ॥१३०॥ मणिम-18 यधर्मचक्रच्छलेन मानुरपिकं समुपसर्पति ।सुराः कमलानीव कस्य च पादविन्यासं प्रतीच्छन्तिः॥१३१॥ भ्रमणशीलभ्रमरकुलमुखरा कस्य पुर. पतति कुसुमवृष्टिरपि। गगनान्मुक्तिरमणीकटाक्षमालेवातितरला ॥१३२॥इति कायञ्जननीं सर्वतो हर्षनिर्भरो राजा । प्रथमं प्राकारमतिक्रम्य द्वितीयं समारोहति ॥१३३॥ तत्र च पश्यति बहुभवपरिभ्रमणार्जितमहावैराणाम् । जीवानां मिथुनानि अन्योन्यप्रसन्नचित्तानि ॥१३४॥ ततः पुनरपि प्रभणति अम्ब ! महाचर्यमिदं पश्य । जिननाथसभायां यथा मिलन्ति एकत्र वैरिगणाः ॥१३५॥ मार्जारस्य शिरसि च नमोऽप्रभागमूषकः कथं नु । कण्यमानः शृणोति निनवचन मुक्तातङ्कः ॥१३६॥अत्युप्रविषमुजङ्गमफणानिकरे पश्यस्युपविष्टः । शालूरो गतवैरो जन 0000000000000000000 GAVG020009 For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy