________________
140
सु०च०
||७०॥
oreesomeRemon
यचउरंगवला आउच्छिपगुरुजणा चलिया ॥११९॥ लोभिज्जता गुणकित्तण कुमरीए विसमठाणाई । संघित्तु पंचनवइसंखा कुमरा शा इहं पत्ता ॥१२०॥ ता आइससु लहुं चिय दीसन्तुदंडपुंडरीएहिं । टिविडिकिज्जइ तुह नयरिपरिसरो ताण सिनेहिं ॥१२१॥ इय सुणिऊणं चिंतइ नरवरोवि एएवि जह पसंगाओ । दळूण भुवणसामि लहंतु जयलच्छिपरिरंभं ॥१२२॥ इय ताण पवेसत्यं पच्चो| जीए बले समाइसइ । तेवि विहिओपयारा पविसंति महाविभूईए ॥१२३।। पत्ता य रायमंदिरममंदमाणंदिया नरिंदेण । परिरंभिऊण पणमंतमलिणो निदवयणेहिं ॥१२४॥ तो कहियजिणागमवइयरेहिं तेहिंपि परिगओ राया । नियअंबाए य समं सोमाए करेणुयारूदो ॥१२५॥ जिणनाइसमवसरणे संचलिओ भचिनिन्भरुच्छाहो । पत्तो कमेण तत्वो करिणीए लहुं समोअरइ ॥१२६॥ जाव विहीए पविसइ उज्जाणवणस्स मज्झमागम्मि । वा जिणवरस्स लच्छीवित्यारं पासिउ भणइ ॥१२७॥ अम्मो ! पिच्छसु पुरओ दत्तप्रयाणमेरीभाशशरतुमुलितदिगन्ताः । सजितचतुरङ्गाला आपृष्टगुरूजनाश्चलिताः ॥११९॥ लोभ्यमाना गुणकीर्तनन कुमार्या विषमस्थानानि । लञ्चित्वा पञ्चनवतिसंख्याः कुमारा इह प्राप्ताः ॥१२०॥ तस्मादादिश लघ्वेव दृश्यमानोद्दण्डपुण्डरीकैः । मण्यते तव नगरीपरिसरस्तेषां सैन्यैः ।।१२१॥ इति श्रुत्वा चिन्तयति नरवरोऽप्येतेऽपि यथाप्रसङ्गात् ।दृष्ट्वा मुवनस्वामिनं लभन्तां जयलक्ष्मीपरिरम्भम् ॥१२२॥ इति । तेषां प्रवेशार्य प्रत्युन्नीतं बलं समादिशति । तेऽपि विहितोपचाराः प्रविशन्ति महाविभूत्या ॥१२३॥ प्राप्ताब राजमन्दिरममन्दमानन्दिता नरेन्द्रेण । परिरम्य प्रणमन्मौलयः स्निग्भवनैः ॥१२॥ ततः कवितजिनागमव्यतिकरैस्तैरपि परिगतो राजा । निजाम्बया च समं सोमया करेणुकासतः ॥१२॥ जिननावसमवसरणे संचलितो भकिनिर्मरोत्साहः । प्राप्तः क्रमेण ततः करिण्या लघु समवतरति ॥ १२६ ॥ यावद् विधिना प्रविशत्युद्यानवनस्य मध्यमागे । तावजिनवरस्य मीविस्तारं दृष्ट्रा भणति ॥१२७॥ अम्ब ! पश्य पुरतः किहराकारधारकसुरैः।
॥७०॥
Jain Educatdi 21
nal
For Personal & Private Use Only.
V
aihelibrary.org