________________
*
*
*
*
2000000000000000000.
./39 ११०॥ संचलियो जाव तहिं ताव य थणसिंहरलुलिपहारलया। करकलियकणयदंडा पविसे भणइ पदिहारी॥११॥ देव ! पुरा तुम्मेहिं चउरमई नाम पेसियो दृओ । जो आसि मयणमंजरिकमाए सयंवरनिमित्तं ॥११२॥ अंमाहितगाहिवमगहाहिवनरवईण | कुमराणं । आमंतणत्यमिहिं सो चिहइ दारदेसम्मि ॥११॥ तो मुंचसुत्ति भणिए नरवइणा सो पवेसिबो वीए। धरणियलक्लुिलियसिरो विनवइ सरूवमह पहुणो ॥११४॥ पहमासि गओ तुह सासणाओ अंगाइनिवपसूयाणं । आइवणत्वं कबासयंवरे देव । कुमराणं ॥११५॥ उचियपडिवत्तिपुव्वं मएवि सव्वे कमेण सच्चविया । नीसेसगुणिजणाउलपुहुईअच्छेरकमया ॥११६॥ जज संबंधविऊ वरेसु जोति किंपि तं ताणं । कुलरूवाविहवपभिई नीसामनपि सामन्नं ॥११७॥ अह जोम्पयं मुखे सव्वाणवि सासणं | तुह नरिंद! । संपाडियं च तेहिवि पडिच्छिय नमिरमउलीहिं ॥११८॥ तो तक्खणदिन्नपयाणमेरिमंकारतालियदियंता । सजि॥१०९॥ स्वयमपि च मत्तमदकलोत्तुङ्गतुरङ्गरथवरस्थितैः । अन्तःपुरसुतसामन्तमन्त्रिवृन्दैः परिकरितः ॥११०॥ संचरितो यावत्तत्र तावच स्तनशिखरलुठितहारलता । करकलितकनकदण्डा प्रविश्य मणति प्रतिहारी ॥१११॥ देव ! पुरा युष्माभिश्चतुरमति म प्रेषितो दूतः । य||| आसीद् मदनमञ्जरीकन्यायाः स्वयंवरनिमित्तम् ॥११२॥ अङ्गाधिपवनाधिपमगधाधिपनरपतीनां कुमाराणाम् । बामन्त्रमार्थमिदानी स तिष्ठति द्वारदेशे ॥११३॥ ततो मुञ्चेति माणते नरपतिना स प्रवेशितस्तया । धरणितलविलुठितशिरा विज्ञपयतिस्वरूपमसौ प्रमवे ॥११४॥ अहमासं | गतस्तव शासनादङ्गादिनृपप्रसूतानाम् । आह्वानार्थ कन्यास्वयंवरे देव ! कुमाराणाम् ॥११५॥ उचितप्रतिपत्तिपूर्व मयापि सर्वे क्रमेण दृष्टाः। निःशेषगुणिजनाकुलपृथिव्याश्चर्यभूताः ॥११६॥ यद्यत् संबन्धविदो वरेषु पश्यन्ति किमपि तत्तेषाम् । कुलरूपविश्वप्रति निःसामान्यमपि सामान्यम् ॥११७॥ अथ योम्यतां ज्ञात्वा सर्वेषामपि शासनं तव नरेन्द्र 11 संपादितं च तैरपि प्रतीष्टं नम्रमौलिमिः ॥११॥ ततस्तत्क्षण
*
*
*
*
*
*
Jain Educ
a tional
For Personal & Private Use Only
ainelibrary.org