________________
138
केवल
सु००
॥६९॥
ब
आगंतूणं तह पणमिऊण सिरिसेहरं नरवरिंदं । वित्तममंदाणंदगम्गय तस्सिम पुरओ ॥१०२॥ दिहीए देव ! वद्धसि देविंदनरिंदवंदिओ अज्ज । तुह उज्जाणे संझाए आगओ जिणवरसुपासो ॥१०३॥ तस्स य केवलनाणं उणच संपर्य अणावाहं । लोयालोयम्भंतरसमत्यवत्युप्पयासकरं ॥१०४॥ एगं तु कासबकुलं न केवलं धवलियं नियजसेण । तिहुयणमवि नीसेस सुपासनाहेण नूणमिणं ॥१०॥ पिच्छसु सव्वत्यवि सामि ! सालपुरओ चउविहसुराणं । रयणमयविमाणेहिं रेहइ नवरं सुरपुरिव्व ॥१०६॥ अह भत्तिभरोणयमउलिमिलियकरसंपुडो पणमिऊण । हरिसेण जिणवरिंदं थोडं सक्कथएण तओ ॥१०७ा दाउं धणद्धतेरसलक्खे दाणम्मि तीए, पडिहारं । आणविउं नयरीए कारवइ महसवं राया ॥१०८॥ तह पडुपडहपयाणेण पनरलयं पट्टए सव्वं । समुचियसिंगारेणं जिणनाहनमंसणाहेडं ॥१०९॥ सयमवि य मचमयगलउत्तुंगतुरंगरहवरठिएहिं । अंतेरसुयसागंतमंतिविदेहिं परियरिओ॥ ससंभ्रम विस्मितमनसा ॥१०१॥ आगत्य तथा प्रणम्य श्रीशेखर नरवरेन्द्रम् । विज्ञप्तममन्दानन्दगद्दं तस्येदं पुरतः ॥१०२॥ दिष्ट्या ||१ देव ! वय॑से देवेन्द्रनरेन्द्रवन्दितोऽद्य । तवोद्याने सध्यायामागतो जिनवरसुपार्श्वः ॥ १०३॥ तस्य च केवब्जानमुत्पन्नं सांप्रतमनानाधम् ।। लोकालोकाभ्यन्तरसमस्तवस्तुप्रकाशकरम् ॥१०४॥ एकं तु काश्यपकुलं न केवलं धवलितं निजयशसा । त्रिभुक्नमपि निःशेष सुपार्श्वनाथेन नूनमिदम् ॥१०५॥ पश्य सर्वत्रापि स्वामिन् ! शालपुरतश्चतुर्विधसुराणाम् । रत्नमयविमानै राजति नगरं सुरपुरीच ॥१०॥ अथ भकिमरावनतमौलिमिलितकरसंपुटः प्रणम्य । हर्षेण जिनवरेन्द्रं स्तुत्वा शकस्तवेन ततः ॥१०७॥दत्त्वा धनार्धत्रयोदशलपाणि दाने तस्यै, प्रतिहारम् । आज्ञप्य नगर्यां कारयति महोत्सवं राजा ॥१०८॥ तथा पटुपटहप्रदानेन पौरलोकं वर्तयति सर्वम् । समुचित प्रकारे बिननाथनमस्यनहेतोः १.पुचमहंतमंतिसामंतपरि ।
Dase NOMAMROH000000094d
॥६९॥
Jain Educa
t ional
For Personal & Private Use Only
www.jainelibrary.org