________________
137
GavaacaoBBM
सुपासजिणनाहो ॥११॥ तं च नमिऊण देवा केवि हु गायंति केवि नचंति । फोडिंति केवि तिवई कुणंति तह संथवं केवि ॥१२॥ जिणवरपयपउमोवरि अमंदमयरंदबिंदुसंवलियं । मुंचंति केवि देवा पणवन जलरुहसमूहं ॥९३॥ चेलंचलेहिं वीयंति केवि केवि हु कुणति भत्तीए । उन्भियभुयदंडा चंडतंडवाडंबरं पुरओ ॥९॥ रंभापमुहाओ विलासिणीओ संगीयकरणनिउणाओ। पयडियभावाभिणयं हरिसियहिययाओ नचंति ॥९५॥ एत्यंतरम्मि सिरिकलियमउडमणिकिरणकविसियदसासा । सव्वे सुरासुरिंदा तिपयाहिणपुव्वगं नमिउं ॥९६॥ नियनियसमुचियठाणेसु संनिसना, सहस्सनयणेण । एत्यंतरे निसिद्धो सुरयणकोलाहलो सहसा ॥९७॥ भयपि दसणमालामऊइसलिलेण धोइयाइव्व । विमलाए एमाइवि अणेगजणसंसयहराए ॥९८॥ सुरनरतिरिक्खसाहारणाए जलवाहगजिगहिराए । संसारदुक्खसंतचसत्तसंतावहरिणीए ॥९९॥ जोयणमित्तपडिफलणपच्चलाए गिराए महुराए । अह परिसाए सुपासो साहेडं धम्ममारदो॥१०॥ एत्यंतरम्मि वणपालियाए अच्चभुयं भुवणगुरुणो। रिद्धिं पलोइऊणं ससंभमं विम्हियमणाए ॥१०१॥ संवलितम् । मुञ्चन्ति केऽपि देवाः पञ्चवर्ण जलरुहसमूहम् ॥९३॥ चेलाञ्चलैवीजयन्ति केऽपि केऽपि हि कुर्वन्ति भक्त्या । वितभुजदण्डाश्वण्डताण्डवाइम्बरं पुरतः॥९॥ रम्भाप्रमुखा विलासिन्यः संगीतकरणनिपुणाः । प्रकटितभावाभिनयं हर्षितहृदया नृत्यन्ति ॥९५॥ अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाः । सर्वे सुरासुरेन्द्राषिप्रदक्षिणापूर्वकं नत्वा ।।९६॥ निजनिजसमुचितस्थानेषु संनिषण्णाः, सहसूनयनेन । अत्रान्तरे निषिद्धः सुरजनकोलाहलः सहसा ॥९७॥ भगवानपि दशनमालामयूखसलिलेन धौतयेव । विमलयैकयाप्यनेकजनसंशयहरया ॥९८॥ सुरनरतियक्साधारणया जलवाहगर्जिगभीरया । संसारदुःखसंतप्तसत्त्वसंतापहारिण्या ॥९९॥ योजनमात्रप्रतिफलनप्रत्य| लया गिरा मधुरया । अथ पर्षदि सुपार्श्वः कथयितुं धर्ममारब्धः ॥ १०० । अत्रान्तरे वनपालिकयाघ्त्यद्भुतां मुवनगुरोः । ऋद्धि प्रलोक्य
0 60
For Personal & Private Use Only
pelibrary.org