________________
सुच.
W
॥६८॥
wwwwanoosasana
136 ८॥ मामंडलंच पट्टीए निम्मियं रयणकिरणचिंचइयं । बरदुंदुही य तह तत्थ ताडिया सहरिससुरेहिं ॥८३॥ सक्कीसाणिदावि हु न दोसुवि पासेसु चंदकरघवलं । चालंति चामरजुयं तह बुट्ठी हवइ कुसुमाण ॥८४॥ पुरओवि धम्मचकं पइट्टियं घडियममलरयणेहिं । जं सेवागयतरणिन्च सहइ विजिउत्ति जयरविणा ॥८५॥ एत्यंतरे जिणिदो सुरविरइयकणयपउमपंतीए । ठावितो कमजुयलं धुव्वंतो चारणमणीहिं ॥८६॥ पणमिजंतो सायरनरकिन्नरखयरसुरसमडेहिं । सुरवइदंसियमग्गो पुव्वदुवारण पविसेइ ॥८७॥ मज्झवि तं | नमणिज्जं नित्यं लोयाण इय निदंसंतो । कयकिचोवि हु भयवं 'नमोत्थु तित्थस्स' इय भणइ ॥८८॥ अह समवसरणसीहासणं || सस्वखं पयाहिणीकाउं । पुव्वाभिमुहो भयवं उवविसइ तिलोयहियकारी ॥८९।। अन्नाइवि जिणपडिरूवगाई तिमेव तिसुवि दिसासु ।
गर्विति मुरा सीहासणम्मि अकलियपहावाणि ॥९०॥ ताई च तप्पभावेण तयणुरूबाई चेव सोहंति । अह चउरूवो जाओ एगोवि ॥ हि द्वयोरपि पायोश्चन्द्रकरधवलम् । चाळयन्ति चामरयुगं तथा वृष्टिर्भवति कुसुमानाम् ॥८४॥ पुरतोऽपि धर्मचक्र प्रतिष्ठितं घटितममलरलैः। यत् सेवागततरणिखि राजते विजित इति जगदविणा ॥४५॥ मत्रान्तरे जिनेन्द्रः सुरविरचितकनकपद्मपतौ । स्थापयन् क्रमयुगलं स्तूयमा-18 नश्चारणमुनिमिः ॥८६॥ प्रणम्यमानः सादरनरकिन्नरखचरमुरसमूहैः । सुरपतिदर्शितमार्गः पूर्वद्वारेण प्रविशति ॥४७॥ ममापि तन्नमनीयं ती मेकानामिति निदर्शयन् । कृतकृत्योऽपि हि भगवान् ‘नमोऽस्तु तीर्याय' इति भणति ॥८८॥ अथ समवसरणसिंहासनं सवृक्षं प्रदक्षिणीकृत्य ।। पूर्वामिमुखो मगवानुपविशति त्रिलोकीहितकारी ॥८९॥ अन्यान्यपि निनप्रतिरूपकाणि त्रीण्येव तिसृष्वपि दिक्षु । स्थापयन्ति सुराः सिंहासनेक्रसितप्रमावामि॥९॥ तानि च तत्प्रभावेण तदनुरूपाण्येव शोभन्ते । अथ चतूरूपो जात एकोऽपि सुपार्श्वजिननायः ॥११॥ तं च नत्वा देवाः केऽपि खलु गायन्ति केऽपि नृत्यन्ति । स्फोटयन्ति केपि त्रिपदी कुर्वन्ति तथा संस्तव केऽपि ॥९२॥ जिनपरपादपद्मापर्यमन्दमकरन्दीबन्दु
||६८||
Sain Educa
t
ional
For Personal & Private Use Only
jainelibrary.org