SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 00000000000008 135 वरकणयमओ विउब्बियो शत्ति । जो सुरगिरिब रहइ समागमओ जिणसिरिं दठं ॥७४॥ तइओ भवणवईहिं कलहोयमओ विकि म्मिओ सालो । जो चंदकुंदधवलो तुहिणायललीलमुन्वहइ ॥७५॥ एयम्मि ठिो सामी चरविहसंघस्स चउविहं धम्म । साहिस्सइ इय तेहिं कयाइं चत्तारि दाराई ॥७६॥ तह चउसुचि दारेसु फालिहसोबाणमालकलियाओ । वाकीजो रइयाओ विसटकंदोहवंदाओ ॥७७॥ तह विहियाई वणाई चंपयपुम्नायनायविडवीणं । पवणुव्वल्लिरपल्लवकरसण्णियसयललोयाइं ॥७८|| सीहासणं चमको हेममयं निम्मियं अइविसालं । उदयायलसिहरं पिव तिहुयणरविसंगमीहंतं ॥७९॥ तह उवरि वारसगुणोपवणुन्विलंतगुच्छमछयो । कोमलकिसलयकलिओ असोयवरपायवो रइओ |८०॥ एसो तिगुत्तिगुत्तो निजियदंडतो तिकालविऊ । तिहुयणगुरुचि रइयं विमल । छत्तत्तयं उवरि ॥८१॥ एगोच्चिय जिणनाहो पोओ भवसायरम्मि इइ कहिं । धरणीए अंगुली बिय समुन्भिया धम्मपयमिसओ द्रष्टुम् ।।७४॥ तृतीयो भवनपतिभिः कलधौतमयो विनिर्मितः शालः । यश्चन्द्रकुन्द्रधवलस्तुहिनाचललीलामुद्रहति ॥७॥ एतस्मिन् स्विसः | स्वामी चतुर्विधसंघस्य चतुर्विधं धर्मम् । कथयिष्यतीति तैः कृतानि चत्वारि द्वाराणि ॥७६॥ तथा चतुर्वपि द्वारेषु स्फाटिकसोपानमालकलिताः । धाप्यो रचिता विकसितनीलोत्पलवृन्दाः ॥७७॥ तथा विहितानि वनानि चम्पकपुन्नागनागविटपिनाम् । पबनोद्वेलनशीलपल्लवकरसंज्ञितसकललोकानि ॥७८॥ सिंहासनं च मध्ये हेममयं निर्मितमतिविशालम् । उदयाचलशिखरमिव त्रिमुवनरविसकामीहमानम् ॥७९॥ तथोपरि द्वादशगुणः पवनोद्बलद्गुच्छसंछन्नः । कोमलकिशलयकलितोऽशोकवरपादपो रचितः ।।८०॥ एष त्रिगुप्तिगुतो निर्जितदण्डप्रयस्त्रिकालवित्। त्रिभुवनगुरुरिति रचितं विमलं छत्रत्रयमुपरि ॥ ८१ ॥ एक एव जिननाथः पोतो भवसागर इति कथयितुम् । घरण्याकुलीव समूर्णिता | धर्मध्वजमिषतः ॥८२॥ भामण्डलं च पृष्ठे निर्मितं रत्नकिरणमण्डितम् । वरदुन्दुभिश्च तथा तत्र ताडिता सहर्षसुरैः ॥रा शंकेशानेन्द्रावपि । Jain Education i n For Personal & Private Use Only Melibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy