________________
(34
'०च०
केवल।
॥६
॥
रापुण पवणचलियरयनियाना
कवि हु अमंदमयरंदादिमी
तं च समगं सव्वेवि हु सुरवरा मुरिंदेण । सह संचलिया नियनियजाणविमाणेसु आरूढा ॥६५॥ हरिसुक्करिसमयाक किंवा जयजयजएकरवमइयं । रयणुज्जोयमयं किं किं लच्छीविम्भममयं वा ? ॥६६॥ एवं गयणयलं पइ हियए लोयाण विम्हयं गरुयं । जणयंता संपत्ता सहसंबवणम्मि उज्जाणे ॥६७॥ तत्य य सव्वेहिं सुरई हिं आणदगम्गयगिराए। चरविहदेवनिकायम वयणमिमं सहरिसं भणिया ॥६८॥ भो भी सुपासनाहस्स समवसरणम्मि जस्स जं किच्चं । तं काऊण कयत्या हवह सुरा, तेवि तं सोउं॥६९॥ वाउकुमारा अवणिति रणतिणकयवराईयं सव्वं । जोयणमित्ते खित्ते तस्कूवाइयं तिरोहति ॥७०॥ मेहकुमारा पुण पवणचलियरयनियरनासणं सुरहि। तम्मि य कुणंति तुट्ठा गंधोदयसीयरक्खेवं ॥७१॥ केवि हु अमंदमयरंदविंदुनीसंदलदअलिपडलं । हरियंदणमंदारयकुसुमकरं च वरिसंति ॥७२॥ तत्तो पढमो कप्पोववण्णदेवेहि रयणपायारो । निम्मविओ जो रेहद रोहणगिरितुंगसिंगसमो ॥७३॥ दुइओ जोइसिएहि संचलिता निजनिजयानविमानप्वारूढाः ॥६५॥ होत्कर्षमयं किं किंवा जयजयजयकरवमयम् । रत्नोयोतमयं किं किं लक्ष्मीविभ्रममयं वा ! ॥६६॥ एवं गगनतलं प्रति हृदये लोकानां विस्मयं गुरुम् । जनयन्तः संप्राप्ताः सहस्राप्रवण उद्याने ॥१७॥ तत्र च सर्वैः सुरपतिभिरानन्दगद्गदगिरा । चतुर्विधदेवनिकाया वचनमिदं सहर्ष माणिताः ॥६६॥ भो भोः सुपार्श्वनाथस्य समवसरणे यस्य यत् कृत्यम् । तत्कृत्वा | कृतार्या भवत सुराः, तेऽपि तत् श्रुत्वा ॥ ६९॥ वायुकुमारा अपनयन्ति रेणुतृणकञ्चरादिकं सर्वम् । योजनमात्रे क्षेत्रे तस्कूपादिकं तिरोदधात ॥ ७० ॥ मेघकुमाराः पुनः पवनचलितरजोनिकरनाशनं सुरभिम् । तस्मिंश्च कुर्वन्ति तुष्टा गन्धोदकसीकराक्षेपम् ॥७१॥ केऽपि समन्दमकरन्दबिन्दुनिःस्यन्दलुब्धानिपटलम् । हरिचन्दनमन्दारककुसुमोत्करं च वर्षन्ति ॥७२॥ ततः प्रथमः कल्पोपपन्नदेवे रत्नप्राकारः । निर्मापितो। यो राजति रोहणगिरितुङ्गशृङ्गसमः ॥७३॥ द्वितीयो ज्योतिषिकरकनकमयो विकुर्वितो प्राटिति । यः सुरगिरिवि राजति समागतो जिनश्रियं
२॥ तत्तो पढमो कप्पो
॥७॥
Jain Educ
For Personal & Private Use Only
ainelibrary.org