________________
133
नाणं ॥५५॥ उद्विय सचट्ठ पए गंतुं भक्तिभरोणमियसीसो। पभणइ नमोत्यु तित्यंकरस्स भयवंसुपासस्स॥५३॥ आणवइ तहा सेणा
वई च मो मद्द ! जह लहुँ गंतुं । सोहम्मसहाए तुम अप्फालसु सासयं घंटं ॥५७॥ तह तिक्खुत्तो घोसह जह भरहे सत्तमस्स जिणPइणो। केवळनाणं मायति तत्य सक्केण गंतव्वं ।।५८॥ ता भो देवा तुब्भे आगच्छह परियणेण परियरिया । इय सक्कसासण सो
पडिच्छिन तंतहा कुगइ ॥५९॥ तचो य गहिरघंटाअप्फाकणउच्छलंतपडिसई । पडिसद्दपडिप्फलणावज्जिरनीसेमसुरपं॥६०॥ सुरघंटरमज्यपारक्क्सवज्जियतियसचउविहाउजं । आउज्जसद्दसंसग्गभग्गगंधवगीयरवं ॥६॥ गीयरवभंगपरिगलियताललयचुकनच्चिरच्छरसं । अच्छमसकलयलारवअकंतसमग्गदिसिचक्कं ॥६२॥ एवं सुरलोएसुं सव्वेसुवि सुरवराण भवणेसु । किंकिांतसहमीसो उच्छलिओ बहलहलबोलो ॥६॥ उपसते य खणेण साहइ सेणावईवि तियसाण । जिणकेवलमहिमत्थं जह सुरवइणा समाइढें ॥६४॥ सोऊण
रावनतशीर्षः । प्रमणति नमोऽस्तु तीर्थ कराय भगवत्सुपाचोय ॥५६॥ आज्ञपयति तथा सेनापति च भो भद्र ! यथा लघु गत्वा । सौधसमसभायां त्वमास्त्राग्य शाश्वती घण्टाम् ॥१७॥ तथा त्रि?षय यथा भरते सप्तमस्य जिनपतेः । केवलज्ञानं जातमिति तत्र शक्रेण गन्तव्यम् | ॥५६॥ तस्माद् मो देवा यूयमागच्छत परिकरण परिकरिताः । इति शक्रशासनं स प्रतीष्य तत्तथा करोति ॥१९॥ ततश्च गभीरघण्टास्फा
नोच्छन्द्रातिशब्दम् । प्रतिशब्दप्रतिस्फालनावादनशील निःशेषसुरघण्टम् ॥१०॥ सुरघण्टारणझणारववशवादितत्रिदशचतुर्विधातोद्यम् । बातोयभन्दसंसर्गममगान्धर्वगीतरवम् ॥६१॥ गीतरवमङ्गपरिगलितताललयभ्रष्टनर्तनशीलाप्सरसम् । अप्सरःकलकलारवाक्रान्तसमग्रदिक्चक्रम् | ॥१२॥ एवं सुरलोकेषु सर्वेष्वपि सुरवराणां भवनेषु । किंकिमितिशब्दमिश्र उच्छलितो बहलकोलाहलः ॥६॥ उपशान्ते च क्षणेन कथयति सेनापतिरापि त्रिशान् । जिनकेवलमहिमा यथा सुरपतिना समाविष्टम् ॥६४ ॥ श्रुत्वा तच्च समकं सर्वेऽपि हि सुरवराः सुरेन्द्रेण । सह
000000000000000000000
Econ
For Personal Private Use Only