________________
०च०
॥६६॥
Jain Educati
132
विहारमद्दव अज्जवलाहवपहाणेहिं ॥ ४६ ॥ आकिंचणसञ्चतिगुत्तिमुत्तिरखंतिपमुक्खचरिएहिं । सम्मं मुहुं मुहुं चिय भावेमाणस्स अप्पाणं ||४७|| जहवद्वियभावमावणभावियहिययस्स करुणजलनिहिणो । संयलंपिहू जियलोयं अत्तंव पलोयमाणस्स || ४८ || बाहिरविक्वेवविजिहिं करणेहिं सह समाहीए । एगीभूयंव मणं काउं तत्तम्मि लीणस्स || ४९|| गयलेक्स्स नहस्सव मेरुस्सव सुइरनिप्पकंपस्स । | पत्रमाणस्सव कत्यवि पटिबंधं अकुणमाणस्स ||५०॥ सुक्कज्झाणानलदड्ढसयलघणघाइकम्मगहणस्स | निव्वायथिमियजलरा सिक्रिभमं निरु वतस्स ॥ ५१ ॥ सुकझाणस्सवि चरिममेयजुयलं अपत्तपुव्वस्स । फम्गुणवइछट्टीए सुहे मुहुतम्मि पुव्वण्हे ॥ ५२॥ चंदम्मि विसाइत्थे सुपासतित्येसरस्स जयपहुणो । अव्वाहयं अणतं पडिपुनं तह निरावरणं ॥ ५३ ॥ भाविस्सभूयपभवंतभावआलोयलोयणं विमलं । लोयालोयपयासं उप्पनं केवलं नाणं ॥ ५४ ॥ एत्यंतरम्मि आसणपकंपसंवोहिओ तियसनाहो । अवहीए जाणिऊणं जिणस्स जायं जहा | आलयविहार मार्दवार्जवळाघवप्रघानैः ॥४६॥ आकिञ्चन्यसत्यत्रिगुप्तिमुक्तिक्षान्तिप्रमुख्यचरितैः । सम्यग् मुहुर्मुहुरेव भावयत आत्मानम् ॥४७॥ यथावस्थितभावभावनाभावितहृदयस्य करुणाजलनिधेः । सकलमपि जीवलोकमात्मानमिव प्रलोकमानस्य ॥ ४८ ॥ बाह्यविक्षेपविवर्जितैः करणैः सह समाधिना । एकीभूतामिव मनः कृत्वा तत्त्वे कीनस्य ॥ ४९ ॥ गतलेपस्य नभस इव मेरोरिव सुचिरनिष्प्रकम्पस्य । पवमानस्येव कुत्रापि प्रतिबन्धमकुर्वाणस्य ॥१०॥ शुक्लध्यानानउदग्वसकलघनत्रा तिकर्मगहनस्य । निर्वातस्तिमितजलराशिविभ्रमं निश्चितं वहतः ॥ ५१ ॥ शुक्लध्यानस्यापि चरममेदयुगलमप्राप्तपूर्वस्य । फाल्गुनासितषष्ठ्यां शुभ मुहूचें पूर्वाह्ने ॥ ५२ ॥ चन्द्रे विशाखास्थे सुपार्श्वतीर्थेश्वरस्य जगत्प्रभोः । अव्याहत मनन्तं परिपूर्ण तथा निरावरणम् ॥ ५३ ॥ मविष्यद्भूतप्रभवद्भावालोकलोचनं विमलम् । लोकालोकप्रकाशमुत्पन्नं केवलं ज्ञानम् ||१४|| अत्रान्तरे आसनमकम्पसंगोषितस्त्रिदशनाथः । अवधिना ज्ञात्वा विनस्य जातं यथा ज्ञानम् ॥ ५५ ॥ उत्थाय सप्ताष्ट पदानि गत्वा भक्तिभ
For Personal & Private Use Only
ational
किवल० |
॥६६॥
w.jainelibrary.org