________________
B
पारसुमणाय चार
.. 131 करपयावेण । ओलंबियायपरिहो बाढं सोहेइ देहमलं ॥३७॥ छदृढमदसमदुवालसाइमासद्धमासखमणाई । भहमहाभदाई कुणमाणो उम्ग-15 तवकम्मं ॥३८॥ बावीसपरीसहसहणपञ्चलो दलियमोहमाहप्पो । तुडियदढवियडनेहायसनियडो खलियमयपसरो ॥३९॥ नियपयकमलरएणं पवित्तयंतो महीयलं सयलं । निम्मूल दलमाणो सयमंतरसत्तुसिन्नवलं ॥४०॥ अचाणं भावितो मूहुं मुहं भावणाहिं सुदाहिं। कम्ममलेण य मलिणं धोयंतो पसमसलिलेणं ॥४१॥ कलयंतो गहिरंपि हु जाणुपमाणं भवनवं देवो छिउपत्यो नव मासे गमेइ परि| चत्तसावज्जो ॥४२॥ अह अन्नया य उक्कंठिउव्व देसेसु विहरि पत्तो । वाराणसीए ईसाणदिसिडिए सहमअंबवणे ॥४३॥ तत्थ
य उम्मिलिरपदमपल्लवारुणियसयलसाहस्स । अमरपुरस्सव मणहरसुमणसनियराभिरामस्स ॥४४॥ नरनाहस्सव बहुपचनियापरिय| रियभूमिभायस्स । सिरिसस्स महातरुणो मूलम्मि अवडिओ भयवं ॥४५॥ तत्थ य चरित्तदंसणनाणेहिं अणुत्तरप्पभावेहिं । आलयतपोहुतवहेनान्तर्बहिश्च सहसूकरप्रतापेन । अवलम्बितमुजपरिघो बाद शोधयति देहमलम् ॥ ३७ ॥ षष्ठाष्टमदशमद्वादशादिमासाधमासक्षपणादि । भद्रामहाभद्रादि कुर्वाण उप्रतपःकर्म ॥ ३८॥ द्वाविंशतिपरीषहसहनप्रत्यलो दलितमोहमाहात्म्यः । त्रुटितद्धविकटस्नेहायसनिगडः स्खलितमदप्रसरः ।। ३९॥ निजपादकमलरजसा पवित्रयन् महीतलं सकलम् । निर्मूलं दलयन् सकलान्तरशत्रुसैन्यबलम् ॥४०॥ आत्मानं भावयन मुहुर्मुहुर्भावनाभिः शुद्धाभिः । कर्ममलेन च मलिनं धावन् प्रशमसलिलेन ॥४१॥ कलयन् गभीरमपि हि जानुप्रमाणं भवार्णवं देवः। छद्मस्थो नव मासान् गमयति परित्यक्तसावद्यः ॥ ४२ ॥ अथान्यदा चोत्कण्ठित इव देशेषु विहृत्य प्राप्तः । वाराणस्यामीशानदिकस्थिते सहस्राम्रवणे ॥४॥ तत्र चोन्मीलनशीलप्रथमपल्लवारुणितसकलशाखस्य । अमरपुरस्येव मनोहरसुमनोनिकरामिरामस्य ॥४४॥ नरनाथस्येव | बहुप (पा) निकरपरिकरितभूमिमागस्य । शिरीषस्य महातरोमूलेऽवस्थितो मगवान् ॥ ४५ ॥ तत्र च चारित्रदर्शनशानेरनुत्तरप्रभावैः ।
पछाष्टमदराविकटस्नेहाय
anawaaaaaaaaaaaaaaaaaa
Jain Education teranthal
For Personal & Private Use Only
JANibrary.org