________________
wM
COACHAR
130 सुजाणवचंव । जिणनाहोच्चिय पुनहिं आणिओ तुज्झ गेहम्मि ॥२८॥ इचाइजहत्येहिं महिंदमहिसलहिऊण वयणेहिं । नमिऊण
केवल य जिणनाहं सहाणं पडिगया देवा ॥२९॥ उद्धडिओवि भयवं पारइ तत्थेव पाणितलकलियं । तं सुद्धवं पासंति नेय लोयावि जं भणियं ॥३०॥ परमाइसयजुयाणं हवंति तित्थेसराण सयकालं । आहारा नीहारा अहिस्सा चम्मचक्खूणं ॥३१॥ सेसावि मुणिवरिंदा सकम्मनिम्मूलणम्मि उज्जुत्ता । जहविहिणा जं पत्रं कुणंति पारणयमिचो य ॥३२॥ भयवंपि गहियबहुविहअभिग्गहो निप्परिग्गहो धीरो । गामागरनयराइसु विहरइ समसत्तुमित्तमणो ॥३३॥ कत्थवि निचलचित्तो पडिरुद्धअसेसकरणवावारो। सुद्धज्माणदवेण पाववणं दहइ सेयलंपि ॥३४॥ कत्यवि यलगंडासणगरुडासणपमुहठाणकरणेण । उवलपडिबिंबसंकंजणइ जणाणं पयासेवि ॥३५॥ कत्थवि नवनीलुप्पलसंडव हिमेण डज्झमाणोवि । निश्चलतणू मणपि हु नचलइ नियझाणसरसीओ ॥३६॥ तबहुयवहेण अंतो बाहिं च सहस्स-|| न्द्रमभिश्लाघ्य वचनैः । नत्वा च जिननाथं स्वस्थानं प्रतिगता देवाः ॥२९॥ ऊर्ध्वस्थितोऽपि भगवान्पारयति तत्रैव पाणितलकलितम् । तच्छुद्धान्नं पश्यन्ति नैव लोका अपि यद्भणितम् ॥३०॥ परमातिशययुतानां भवन्ति तीर्थेश्वराणां सदाकालम् । आहारा नीहारा अदृश्याश्वमचक्षुषाम् ॥३१॥ शेषा अपि मुनिवरेन्द्राः स्वकर्मनिर्मूलन उद्युक्ताः । यथाविधि यत् प्राप्तं कुर्वन्ति पारणकमितश्च ॥ ३२॥ भगवानपि गृहीतबहुविधाभिग्रहो निष्परिग्रहो धीरः । ग्रामाकरनगरादिषु विहरति समशत्रुमित्त्रमनाः ॥३३ ।। कुत्रापि निश्चलचित्तः प्रतिरूद्धाशेषकरण-112 व्यापारः । शुद्धध्यानदवेन पापवनं दहति सकलमपि ॥३४॥ कुत्रापि च लकुटासनगरुडासनप्रमुखस्थानकरणेन । उपलप्रतिबिम्बशङ्कां जनयति जनानां प्रकाशेऽपि ॥३५॥ कुत्रापि नवनीलोत्पलषण्डमिव हिमेन दह्यमानोऽपि । निश्चलतनुर्मनागपि खलु न चलति निजध्यानसरसीतः ॥३६॥ स.स महणा।
R॥६५॥ ational
18 ainelibrary.org
30000
Jain Ede
r
For Personal & Private Use Only