________________
उन्0
00000000000000
129 हिरियदिसिमुहेहि देवेहिं । उग्घुटमहो! दाणं पाइयचित्तेहिं गयणयले ॥१९॥ अद्धत्तेरसकंचणकोडीहिं महिंदमंदिरतलम्मि । वुढे गंध-|
जलेण य कुसुमेहि य पंचक्नेहिं ॥२०॥ तो भणियमहो सत्ती भत्ती य अहो सुपत्तआगमणं । धन्नो तमेव पुनस्स भायणं तं चिय | महिंद ! ॥२१॥ इह ताव माणुसचं भक्त्रवे दुल्लहं खु जीवाणं । तत्थवि समत्यपुरिसत्थसाहगं नूण पुरिसत्तं ॥२२॥ तत्थ य विहवो | सारो जेण विणा निम्मलावि गुणकरली । वायाहयसिंभलितूललीलमुव्वहइ लोयम्मि ॥२३॥ तं चिय किविणा तत्थ य गिद्धा मुद्धावि कहवि लघृण । विहलं कुणति उच्छ्कुसुमं पिव दाणमइरहिया ॥२४॥ दाणमईवि जणाणं ऊसरखित्तम्मि मेहवुटिव्च । विहलच्चिय गुणगरुयं विणावि सुहपत्तसंपत्ति ॥२५॥ पचं च तं जहत्यं रक्खइ जं दुम्गईए निवडतं । अत्ताणं च परं चिय तं पुण तिविहं विणिढि ॥२६॥ चारिचनाणदंसणसंजुर हवइ उत्तम पत्तं । दोहिं च मज्झमं तह जहममेगेण नायव्वं ॥२७॥ ता एत्य भवसमुद्दे उत्तमपत्तं दानं प्रमुदितचित्तैर्गगनतले ॥१९॥ अर्षत्रयोदशकाञ्चनकोटिमिर्महेन्द्रमन्दिरतले । वृष्टं गन्धजलेन च कुसुमैश्च पञ्चवर्णैः ॥ २० ॥ ततो भाणतमहो ! शक्तिर्मक्तियाहो ! सुपात्रागमनम् । धन्यस्त्वमेव पुण्यस्य भाजनं त्वमेव महेन्द्र ! ॥२१॥ इह तावन्मनुष्यत्वं भवार्णवे दुर्लभं खलु जीवानाम् । तत्रापि समर्थपुरुषार्थसाधकं नूनं पुरुषत्वम् ॥ २२॥ तत्र च विभवः सारो येन विना निर्मलापि गुणकुरली । वाताहतशाल्मली-| तूललीलामृद्वहति लोके ॥२३॥ तदेव कृपणास्तत्र च गृद्धा मुग्धा अपि कथमपि लब्ध्वा । विफलं कुर्वन्तीक्षकसुममिव दानमतिरहिताः ॥२४॥ दानमातिरपि जनानामूषरक्षेत्रे मेषवृष्टिरिव । विफलैव गुणगुरुका विनापि शुभपात्रसंप्राप्तिम् ॥ २५ ॥ पात्रं च तद् यथार्थ रक्षति यद् दुर्गतौ निपतन्तम् । आत्मानं च परं चैव तत्पुनविविधं विनिर्दिष्टम् ॥२६॥ चारित्रज्ञानदर्शनसंयुक्तं भवत्युत्तमं पात्रम् । द्वाभ्यां च मध्यम तथा जघन्यमेकेन ज्ञातव्यम् ॥२७॥ तस्मादत्र भवसमुद्र उत्तमपात्रं सुयानपात्रमिव । जिननाथ एव पुण्यैरानीतस्तव गेहे ॥२८॥ इत्यादियथार्थमहे
0000
For Personal & Private Use Only
inelibrary.org