________________
सु०च०
॥६४॥
Jain Educato
128
यलासासकरं तुह पहु ! इणमो अर्चितियागमणं । चत्तघणसमयवुट्टीए संनिहं हरइ संतानं ॥ १०॥ पेक्खति परमजोईसरावि जं झाणचक्खुणा कहवि । सो परमप्पसरूवो तुमं गओ दिट्ठिविसयम्मि ॥ ११ ॥ अहिभोगे विय भोगे निहणंव धणं मलंब कमलंपि । मन्नंता |भवविमुहा भवारिसा कस्स इंति सिंहं ! || १२ || इय थोऊण सहरिसं बहुमाणपरो भणइ नियं गिरिणि । कल्लाणाणं पणइणि! एगचिय भायण तंसि ||१३|| जीए जएकनाहो संपत्तं दाणपत्तमेस तए । जिणनाहो सचराचरजंतूणमकत्तिमो बंधू || १४ || तो पारणयं काराविऊण एवं विसुद्धदव्वेण । गहिरंपि भवसमुदं गोपयमित्तंव लंघेसुं ॥ १५ ॥ इय सोउं अविरलपुलयजालकलियाए तीए भत्तीए । अत्ताणं कयकिच्चं मनंती पमोरणं ॥ १६ ॥ कलहोयमए थाले खिविडं पउरं मणुन्नपरमन्नं । घयसकरसंमीसं पकप्पियं जिणवरिंदस्स |||१७|| दव्वासु उबजोगं सम्मं दाऊण भयवया ताहे । तं सव्वगुणविसुद्धं पडिच्छियं पाणिपुडएणं ॥ १८ ॥ एत्यंतरम्मि दुंदुहिरववन्तितागमनम् । त्यंत घनेसमयदृष्ट्याः संनिभं हरति संतापम् ॥ १० ॥ प्रेक्षन्ते परमयोगीश्वरा अपि ध्यानचक्षुषा कथमपि । स परमात्मस्वरूपस्त्वं गतो दृष्टिविषये ॥ ११ ॥ अहिमोगानिव भोगान् निधनमिव घरं मलमिव कमलमपि । मन्यमाना भवविमुखा भवादृशाः कस्यायन्ति गृहम् ॥ १२ ॥ इति स्तुत्वा सहर्ष बहुमानपरो भणति निजां गृहिणीम् । कल्याणानां प्रणयिणि ! एकैव भाजनं त्वमसि ॥ १३ ॥ यया जगदेकनाथः संप्राप्तं दानपात्रमेव त्वया । जिननाथः सचराचरजन्तूनामकृत्रिमो बन्धुः ॥ १४ ॥ ततः पारणकं कारयित्वैतं विशुद्धद्रव्येण । गमीरमपि भवसमुद्रं गोष्पदमात्रमिव लङ्घस्व ॥ १५ ॥ इति श्रुत्वाऽविरलपुळकजालकलितया तया भक्त्या । आत्मानं कृतकृत्यं मन्यमानया प्रमोदेन ॥ १६ ॥ कलवौतमये स्थाले क्षिप्त्वा प्रचुरं मनोज्ञपरमान्नम् । घृतशर्करासंमिश्रं प्रकल्पितं जिनवरेन्द्राय ॥ १७ ॥ द्रव्यादिषूपयोगं सम्यग् दत्त्वा भगवता तदा । तत् सर्वगुणविशुद्धं प्रतीष्टं पाणिपुटकेन ॥ १८ ॥ अत्रान्तरे दन्दुभिरक्वचिरितदिङ्मुखैर्देवैः । उद्घुष्टमहो !
For Personal & Private Use Only
किंवल० ।
॥६४॥
ainelibrary.org