________________
127
___ अह सिरिसुपासनाहो चउनाणी सव्वसत्तहियनिरओ।काउस्सम्गम्मि ठिो निकंपो मेरुसिहरव ॥१॥ तस्थ गमइ दियह पसंतमुणिमंडलेण परियरिओ। जणयंतो आणदं भवियचओराण जिणचंदो ॥२॥ अह दुइयदिणे भयवं मयभिभलतियससिंधुरगईए। पारणगत्थं पत्तो पाडलिसडम्मि नयरम्मि ॥२॥ तत्य य महुयरवित्ति अणुसरमाणो महिंदगेहम्मि । संपचो सोवि तओ हरिसभालसियरोमंचो॥४॥ जिणनाहस्साभिमुहं बच्चइ निययासणाओ उडे । नमिं च निरुवमाणंदगमायं भणिउमारदो ॥५॥ केहिपि अज्ज चिरसंचिएहिं फलियम्ह तवविसेसेहिं । कप्पतरूहिव नूण सइमहुरपचेलिमफलेहिं ॥६॥ जेणेयं मह भवणं सुरविसरनमंसणिज्जमज्जेव । जाय जिण ! तुइपयपउमपंतिविच्छित्तिरमणीय ॥७॥ ते तिहुयणसिरिसिंगारभायण जे जिणिंदमुहकमले। विष्फारियनयणउडा पियंति लायनमयरंदं ॥८॥ कित्तिं कुणेइ उवणेइ संपयं पडिहणेइ मलपडलं । देव ! दुहावि अमोहं साइइ तुह दसणं किं नो? ॥९॥ भुवण__अथ श्रीसुपार्श्वनाथश्चतु नः सर्वसत्त्वहितनिरतः । कायोत्सर्गे स्थितो निष्कम्पो मेरुशिखरामिव ॥१॥ तं तब गमयति दिवसं प्रशान्तमुनिमण्डलेन परिकरितः । जनयन्नानन्दं मविकचकोराणां जिनचन्द्रः ॥२॥ अथ द्वितीयदिने भगवान् मदमत्तत्रिदशसिन्धुरगत्या । पारणकार्थ प्राप्तः पाटलिपण्डे नगरे ॥३॥ तत्र च मधुकरवृत्तिमनुसरन् महेन्द्रगहे । संप्राप्तः सोऽपि ततो हर्षभरोल्लसितरोमाञ्चः॥४॥जिननावस्या| भिमुखं ब्रजति निजकासनादुत्थाय । नत्वा च निरुपमानन्दगद्गदं माणितुमारब्धः ॥५॥ कैरप्यद्य चिरसंचितैः फलितं मम तपोविशेषः । कल्प| तरुभिरिव नूनं सदामधुरपचेलिमफलैः ॥ ६॥ येनेदं मम भवनं सुरविसरनमस्यनीयमद्यैव । जातं जिन ! त्वत्पादपद्मपतिविच्छित्तिरमणी| यम् ॥७॥ ते त्रिभुवनश्रीशृङ्गारभाजनं ये जिनेन्द्रमुखकमले । विस्फारितनयनपुटाः पिबन्ति लावण्यमकरन्दम् ॥८॥ कीर्ति करोत्युपनयति संपदं प्रतिहन्ति मलपटकम् । देव ! द्विषाप्यमोघ (ह) साधयति तव दर्शनं किं नो ! ॥९॥ मुवनताश्वास तव प्रभो ! इदमचि
Jain Educati
o
nal
For Personal & Private Use Only
Planelibrary.org