SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 126 जम्माह. सु०च० ॥६३॥ बमो निकारणबंधवो भयवं ॥६८५॥ एवं काऊण थुई विरए सिरिसेहरे निवे इंदा। नमिय जिणिंद नंदीसरम्मि गंतु गया सग्गे॥६८५॥ सिरिसेहरोवि राया सहिओ जणणीए नामिवि भत्तीए । तित्थेसरस्स चलणे ताण च समुहिउं सहसा ॥६८६॥ पुज्जो सुरासुराण मजा पिया इस पमोयसंजुत्तो । चइऊण रज्जरहे ठिओ अरने इय ससोओ ॥६८७॥ नियनयरीए पविट्ठो दसहपियविरहसोयसंवचं । संठावह कहकहवि हु देविं सोमाभिहं तत्थ ॥६८८॥ इय जम्मणनिक्खमणाभिहाणकल्लाणकहणपडिबद्धो । जिणवरमुपासचरिए समथिओ दुइयपत्यावो ॥६८९॥ तीर्थेश्वरस्य चरणौ तेषां च समुस्वितः सहसा ।। ६८६ ॥ पूज्यः सुरासुराणां मम पितेति प्रमोदसंयुक्तः । त्यक्त्वा राज्यराष्ट्र स्थितोप्रण्य इति सशोकः ।। ६८७ ॥ निजनगर्यो प्रविष्टो दुःसहमियविरहशोकसंतप्ताम् । संस्थापयति कवकथमपि हि देवी सोमामियां तत्र ॥१८॥ इति बन्मनिष्कमणाभिधानकल्याणकवनप्रतिवद्धः । जिनवरसुपार्श्वचरिते समवितो द्वितीयप्रस्तावः ॥ ६८९॥ PRVM R ॥६॥ Form al & Private Use Only D iary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy