________________
125
वनाणमुप्पनं ॥ ६७५ ॥ एत्यंतरम्मि सामंतमंतिमंडलियपउरलोएहिं । मिचेहिं य समकालं सहस्ससंखेहिं नमिऊण || ६७६ || भणियमिणं जयपुंगव ! जह इहलोयम्मि तुह पसाएण । असरिससुहमणुभुचं अम्हेहिं एत्तियं कालं ||६७७ || तह पहु ! परलोयम्मिवि तुह पयसेवाए सासयं सुक्खं । इच्छामो अणुभुत्तुं इय भणिउं तेहिं धीरेहिं ॥६७८॥ संविग्गमाणसेहिं पंचहिं मुट्ठीहिं कुंतलकलावा । उल्लुचिया सयं चिय सव्वेहिवि चचमोहिं ॥ ६७९ || अह देवयाए ताणं लिंगांई समप्पियाई सव्वेसिं । देवेहिं तप्पसंसाहिं वहिरियं सयलदिसिवलयं ॥ ६८० ॥ अह सिरिसेहरराया अमंद आणंदगम्गयगिराए । विम्हइयमणो ताणं अभिमुहमेयं पयंपेड़ ||६८१ ॥ भो भो महाणुभावा कितीए घवलियं तिहुयणपि । तह भवभमणदुहाणं तुन्भेहिं जलंजली दिन्नो || ६८२ ॥ तह दुल्लंघ मयणस्स सासणं लंघियं चलाए । तुमेहिं शुचिकंताकडक्खपत्तं कओ अप्पा ||६८३॥ जेहिं दुद्धरवयभारधरणधवलेहिं सामिओ एसो । इण्डिंपि हु पडि - यथेहलोके तव प्रसादेन । नसदृशसुखमनुमुक्तमस्माभिरेतावन्तं कालम् ॥ ६७७ ॥ तथा प्रभो ! परलोकेऽपि तव पादसेवया शाश्वतं सौख्यम् । इच्छामोऽनुभोक्तुमिति मानत्वा तैवरैः ॥ ६७८ ॥ संविग्नमानसैः पञ्चभिर्मुष्टिभिः कुन्तलकलापा: । उल्लुञ्चिताः स्वयमेव सर्वैरपि त्यक्तमोहैः ||६७९ ॥ अथ देवतया तेम्यो लिङ्गानि समर्पितानि सर्वेभ्यः । देवैस्तत्प्रशंसाभिर्बधिरितं सकलदिग्वलयम् ॥ १८० ॥ अथ श्रीशेखरराजोऽमन्दानन्दगदगिरा । विस्मितमनास्तेषामभिमुखमेवं प्रजल्पति ॥ ६८१ ॥ मो मो महानुभावाः ! कीर्त्या घवलितं त्रिभुवनमपि । तथा भवभ्रमणदुःखानां युष्माभिर्जाञ्जलिर्दत्तः ||६८२ ॥ तथा दुर्लङ्घ मदनस्य शासनं लङ्घितं च हेलया । युष्माभिर्मुक्तिकान्ताकटाक्षपात्रं कृत आत्मा ॥ ६८३ ॥ यैर्दुर्धरक्तमारघरणधवलैः स्वाम्येषः । इदानीमपि खलु प्रतिपन्नो निष्कारणबान्धवो भगवान् ॥ ३८४ ॥ एवं कृत्वा स्तुतिं विरते श्रीशेखरे नृप इन्द्राः । नत्वा जिनेन्द्रं नन्दीश्वरे गत्वा गताः स्वर्गे ॥ ६८५ ॥ श्रीशेखरोऽपि राजा सहितो जनन्या नत्वा भक्त्या ।
Jain Educational
For Personal & Private Use Only
ainelibrary.org