SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 124 सु०च० जम्माइ. ॥६२॥ या स्थियकेसभरं गरुयमचीए ॥६६॥ईसीसिनमियदेहो देवदुकूलंबलेण नियएम। गिइ कमेण इत्तो निव्वचिए लोयकम्मम्मि॥६६७॥ जिणवरमणुनवेउं कुडिलं कसिणं च दुजणमणंव । केसकलावं खीरोयजलमिज्झम्मि पक्खिवइ ॥६६८॥ अह जेसुद्धपक्खम्मि तेरसीएज्वरण्डसमयम्मि । भयवं सुपासनाहो सयमेव समुजओ सहसा ॥६६९॥ काऊण नमोकारं सिद्धाणमभिम्गहं च गिण्हेइ । सव्वं मेकरणिज पावंति चरितमाटो ॥६७०॥ एत्यंतरम्मि देविंदविंदनरखयरकिनारगणेणं । अंबरतलहिएणं भूमिहिएण य जिणिंदस्स ॥६७१॥ उवरि विमुको मुहगंधलुद्धभसलावलीविलुप्पंतो । सुहगंधवासचुन्नो पिंगलियसमग्गगयणयलो ॥६७२।। पहयाओ देवदं. दुहिदकहुडुक्कामुइंगतलिमात्रओ। वह बहिरियबंभंडो उच्छलिओ जयजयारावो ॥६७३।। इत्तो सवाहिरंतरपरिमाहे जिणवरेण परिचत्ते । खिवइ वरदेवसं वामंसतले तियसनाहो ॥६७४॥ अह अट्ठारससीलंगसहस्सभारे जिणेण उक्खित्ते । साहिजं पिव काउं मणपज्जगृह्णाति क्रमेणेतो निवर्तिते गेचकर्मणि ॥६६॥ जिनवरमनुज्ञाप्य कुटिलं कृष्णं च दुर्जनमन इव । केशकलापं क्षीरोदनलधिमध्ये प्रक्षिपति ॥६९८॥ अथ ज्येष्ठशुद्धपते त्रयोदश्यामपराह्नसमये । भगवान् सुपार्श्वनाथः स्वयमेव समुद्यतः सहसा ॥६६९॥ कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं च गृह्णाति । सर्व मेऽकरणीयं पापमिति चारित्रमारूदः ॥६७०॥ अत्रान्तरे देवेन्द्रवृन्दनरखचरकिन्नरगणेन । अम्बरतलस्थितेन भूमिस्थितेन च जिनेन्द्रस्य ॥६७१॥ उपरि विमुक्तं शुभगन्धलुब्धभ्रमरावलीविलुप्यमानम् | शुभगन्धवासचूर्ण पिङ्गलितसमग्रगगनतलम् ॥६७२॥ प्रहता देवदुन्दुमिढकाहुडुक्कामृदनलिमाः । तथा बधिरितब्रह्माण्ड उच्छलितो जयजयारावः ॥६७३॥ इतः सबाबाभ्यन्तरपरिग्रहे जिनवरेण परित्यके । लिपति वरदेवदूष्वं वामांशतले त्रिदशनाथः ॥६७॥ अथाष्टादशशीलासहसभारे जिनेनोतिते । साहाय्यमिव कर्तुं मनःपर्यS| वज्ञानमुत्पन्नम् ॥९७५॥ अत्रान्तरे सामन्तमन्त्रिमण्डलिकपौरलोकैः । मित्त्रैश्च समकालं सहसूसंख्यनत्वा ॥६७६॥ माणितमिदं जगत्पुनव ! BeeBIN000000000ROREA ॥६२॥ Jain Educ a tional For Personal & Private Use Only MMImainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy